This page has not been fully proofread.

सप्तमसर्गः
 
वाक्यानि च यस्यां तथोक्ता । 'पदं शब्दे च वाक्ये च व्यवसा
 
'सरसोदारपदा' मित्यनेन कवयित्र्या स्वकाव्य
 
यापदेशयोः' इत्यमरः ।
 
राङ्गता
 
-
 
गुणाश्च सूचिताः
 
तथाहि – 'सरसे' त्यनेन प्रसादगुणसाहित्यं
 
कथ्यते
 
"शुष्केन्धनाग्निवत्स्वच्छजलवत्सहसैव यः । व्याप्नोत्यन्य
•रप्रसादोऽसौ सर्वत्र विहितस्थितिः" इत्येतस्य लक्षणमुक्तम् । अस्याङ्गानि
• सम्मितत्वगाम्भीर्यरीतिमाधुर्याणीति संक्षेपः । उदारेत्यनेन औदार्य
 
वत्त्वं च सूच्यते ।
 
" औदार्यं नाम
 
तस्य च लक्षणमेवमुक्तम्
 
विकटाक्षरबन्धत्वम् । तच्च नर्तनबुद्धयुत्पादकपदविन्यासः तदुक्तम् -
'विकटत्वं च बन्धस्य कथयन्ति ह्य दारताम् । वैचित्र्यं न प्रप
द्यन्ते यया शून्या: पदक्रमाः इति । अस्य विवरणं तु मदीयाया
मान्ध्रव्याख्याभूमिकायां द्रष्टव्यम् । तादृशीम् सरस्वतीम् भारतीम्
साक्षाद्वाग्रूपधरां वाणीम् मूर्तिमती शारदामिव भासमानां स्ववाच
 
मिति यावत् ।
 
"
 
"
 
ब्राह्मी भारती भाषा गीर्वाग्वाणी सरस्वती'
इत्यमरः । ताम् वदति स्म अवोचत् अवतारयामास ।
 
इति वदेर्लट् ।
'विलासो' नाम
 
शृङ्गारचेष्टाऽभिव्यज्यते ।
 
'लट् स्म'
अत्र मुखाम्बुजमित्यनेन मुखविकासस्सुच्यते । तेन
'तात्कालिको विकार
'शुचिस्मिता
" आकस्मिकं
'दरनम्रं मुखं
 
स्स्याद्विलासो दयितेक्षणे' इति च
इत्यनेन हासो नाम शृङ्गारभावजा चेष्टा सुचिता ।
तु हसितं यौवनादिविकारजम्" इति तल्लक्षणम् ।
 
तल्लक्षणम् ।
 
दवतीत्यनेन लज्जोदय: स्वाकारगुप्तिश्च कथिता । तेन 'अवहित्था '
नाम संचारिभावो व्यज्यते । लक्षणं तु तस्यैवम् "अवहित्था तु
लज्जादेर्हर्षादाकारगोपनम" इति ।
 
'शनैः' इत्यनेन 'आलस्यं' नाम
 
संचारिभावोऽपरो व्यज्यते
 
- " मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते "
 
इति च तल्लक्षणम् । एवं बहूनां भावानां शृङ्गाराङ्गतात्र संजा
भावशबलता नामालङ्कारः । तद्भावशबलत्वं स्याद्बहूनां चेप
 
इति तल्लक्षणात् ॥
 
"
 
-
 
6
 
}
 
"
 
451
 
-
 
1