This page has not been fully proofread.

450
 
मधुराविजये
 
बभाषे सूक्तिश्रुतासक्तिनिबद्धभावाम् । मुखाभ्यसूयानुशयादिवेन्दी केयं
तब प्रेयसि मूकमुद्रा । अत्रैव वाणीमधुना तवापि श्रोतुं समी
मधुनस्सनाभिम् । इति प्रियप्रेरितया तयाथ प्रस्तोतुमारम्भि राशि
प्रशस्ति: " इत्यादि । एष प्रस्तावस्तमनुकरोति सर्वथा ।
सन्ध्याद्यनुष्ठाय धर्मबद्धं काममेवाभिललाष कम्पराज इव ।
श्र्वन्द्रोदयप्रशस्त्यवसरे त्रुटितास्तत्प्रणयसौरभं विश्लथयन्तः कतिचन
श्लोकाः । अनुमीयते नलप्रस्ताववर्णनासाम्येन तत्रेवात्रापि गङ्गाकम्पन
योश्श्शृङ्गारस्तेषु वर्णितस्स्यादिति ॥
 
नलोऽपि
अस्या
 
इति सा दयितेन भाषिता
 
दरन दधती मुखाम्बुजम् ।
वदति स्म शनैश्शुचिस्मिता
सरसोदारपदां सरस्वतीम् ॥
 
भावः ।
 
इतीति ॥ इति एवम् उक्तप्रकारेण । दयितेन प्रियेण भर्ता
भाषिता अभिहिता आज्ञापिता । दरनम्रम् ईषदवनतम् । लज्जयेत
मुखाम्बुजम् मुखपद्मम् दधतीति । किश्च । शुचि
परिशुद्धम् शुम्रम् धवलम् । 'पावके शुचि: । मास्यमात्येचा
पुंसि मेध्ये सिते त्रिषु इत्यमरः । तादृशम् स्मितम् ईषद्धसनम्
हासविशेषः । नयनविकासश्चानेनोक्तः । 'स्मितमिह विकासि नयन
मिति तल्लक्षणात् । तत् यस्यां । तथोक्ता । तथाविधा सती । शनैः
 
अद्भुतम् शीघ्रगमनं यथा न भवति तथा ।
 
(
 
अद्रुते शनैः' इत्यमरः ।
 
प्रिये स्वानुरागं व्यञ्जयन्ती सतीति भावः ।
 
अनेन क्षामक्षामाक्षर
 
भणनलक्षणं प्रमदादिजं गद्गदभाषित्वं नाम व्यभिचारिभावस्सूच्यते ।
सरसानि रसवृत्तीनि रसवन्ति अनुरागपरिपूर्णा
उदाराणि महान्ति अर्थगम्भीराणि पदानि शब्दाः
 
तथाविधा सती
 
नीति च गम्यते ।
 
41 11
 

 
,