This page has not been fully proofread.

तदुक्तिप्रकारमेव कथयति
 
सप्तमसर्गः
 
"
 
-
 
कमलाक्षि कटाक्ष्यतामयं
 
समयो वर्णनया रसाईया ।
जन एष वचस्तवामृतं
श्रवसा पाययितुं कुतूहली ॥
 
यस्याः ।
 
अक्षिणी
 
क़मलाक्षीति ॥ कमले पद्म
तस्यास्संबुद्धिः । पद्मनयने इत्यर्थः ।
यस्या इति विग्रहेण गङ्गेयमिति च सुच्यते । अयम् समयः इदानीं
तनः कालः चन्द्रोदय इत्यर्थः । सः रसः शृङ्गाररसः तत्स्थायी
रति अनुरागः तेन आर्द्रया सिक्तया रसभरितया अनुरागपरिपूर्ण
 
येत्यर्थः ।
 
तादृश्या वर्णनया प्रकथनेन कटाक्ष्यताम् अनुग्राह्यताम् ।
 
त्वया सर्वमहत्यास्य वर्णनं लोकविदितममुं कृत्वा चरितार्थं करिष्यतीति
भावः । अनेन कवयित्र्यामस्यामादरातिशयो वर्णनातीतः कम्पराजस्येति
 
ज्ञायते । कटाक्षशब्दा
 
एष
 
'त्तत्करोती' ति ण्यन्तात्कर्मणि क्तः ।
 
तव भवत्याः
श्रवसा कर्णा
 
भ्याम् ।
 
• जनः त्वद्वशंवदः अयमित्यर्थः । आत्मनामग्रहणे प्रत्यवायश्रवणादेवमुच्यते ।
रसज्ञः कलावेत्ता इत्यादीनां संग्रहार्थं चैवमुक्तिः ।
वच: वाक् तदेव सुधाम् वाक्सुधाम् कवितामृतम् ।
जातावेकवचनम् ताभ्याम् प्रयोज्यकर्तृभ्याम् । पाययितुम्
आस्वादयितुम् ताभ्यां महान्तमानन्दमनुभावयितुं कुतूहली कौतुकवान् ।
प्रियां कम्पराजः । मन्मथोद्दीपकतया कान्ताकटाक्षादीनभिलषति साधा
तत्र सोत्सूको वर्तत इत्यर्थः । तस्मात् विलम्बं माकार्षीरिति त्वरयति
रणो जनः । अयं तु महाराजस्तदुद्दीपकतया स्वप्रेयसीप्रियकवितामृत
 
वर्णनाय स्वप्रियां प्रबोधय्य तत्कृतवर्णनया समभिवधितप्रणयोद्दीपन..
मभिलषतीति तू विशेषः । नैषधीयचरिते नलोऽप्येवमेव
 
स्तया सह विजहार तथा
 
इत्युक्तिशेषे स वधू
 
च नैषधे
 
इव अक्षिणी नेत्रे
कमले पद्म त एव
 
-
 
11
 
"6
 
440
 
40 11
 
La
 
चन्द्रोदय