This page has not been fully proofread.

448
 
मधुराविजये
 
अवदत्सविधे स्थितां प्रियां
 
भुवि गङ्ग त्यभिनन्दिताह्वयाम् ॥
 
अथेति ॥ अथ अनन्तरम् उदयरागं विहाय प्रकृति ग़ते
 
चन्द्रे इत्यर्थः । कृत्यानि कर्तव्यानि वित्तवान् कृत्यवित् ।
 
यस्मिन्
 
काले यत्कर्तव्यं तस्य सम्यग् जातेत्यर्थः । कम्पनृपः कम्पनप्रभुरपि ।
संध्यासमय: संध्याकालः तस्मिन् समुचिता: आचरितुं योग्याः क्रिया
( सावित्री ) जपाद्या कृता: अनुष्ठिताः तादूविक्रया: येनेति तथोक्तः ।
 
चन्द्रोदयात्पूर्वमेव समापितसायंसंध्याभिवन्दनक्रिय
 
इत्यर्थः ।
 
सायं
 
संध्याया अनुष्ठानकालश्चैवं विहितः
 
अर्धास्तमितकालाद्यस्सन्धि
 
अतंएव छान्दोग्ये –
 
रा तारकोदयात् । तत्र सन्ध्यामुपासीत सायंकाले समाहितः " इति ।
सन्धिरिति । तथाविवस्सन् । सविधे स्वसमीपे स्थिताम् सहधर्मचरीत्वेन
' सन्धौ संव्यामुपसीत । ज्योतिषा ज्योतिषा दर्शना
विद्यमानामित्यर्थ: । अनेन देवीत्वमस्या अभिहितं च भवति । तादृ
शीम् । किञ्च । भुवि भूमौ अस्मिन् लोके । गङ्गा इति
इत्येवंरूपेण अभिनन्दितः प्रशंसितः सर्वजानादृतः जनैस्सर्वेरेवं व्यव
 
गङ्गा
 
हृत इत्यर्थः ।
 
आत्मनाम गुरोर्नामे
 
ति स्वनामकथने प्रत्यवाय
 
श्रवणादेवमुच्यते । एवं कथनं महतामनूचान आचार: । अभिनन्दित
शब्दोऽयं नाम्नोऽस्य स्मरणमात्रेणैव सर्वपापापहारकत्वात्परमपवित्रत्वं
 
द्योतयन् " गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
पापेभ्यो विष्णुलोकं स गच्छ" तीति स्मृति स्मारयति ।
 
सर्व
 
मुच्यते
 
प्रियाम् रूपेण शीलेन च स्वाभिमतां सतीम् ।
 
तादृशीम्
प्रियशब्दः पत्यौ
 
त्यर्थ: । अवदत् उवाच उक्तवान् । चन्द्रोदयसमये तस्मिन स्वप्रेमा
यथा योगरूढस्तथा प्रियाशब्दोऽपि वल्लभायाम् । ताम् तामुद्दिश्ये
स्पदभूतां गङ्गादेवीं कवयित्रीं दृष्ट्वा समुद्दीपितरागस्त
 
प्रकारेण बभाषे कम्पराज इति श्लोकार्थः ॥
 
वक्ष्यमाण
 
((
 
39 11
 
-