This page has not been fully proofread.

446
 
मधुराविजये
 
यिने मन्मथसार्वभौमाय रक्तसौगन्धिकपरिकल्पितं विजयावेदकमातपत्र
मिदं स्यात्किमिति । अतएव
 
चन्द्रविम्बे
 
विजयातपत्रत्वसंभावनेति
 
द्रव्योत्प्रेक्षेयम् । ' परिपिण्डितयावकारुण मित्युपमा च साम्यसंपाद
 
नेन संभावनायामुपकरोतीति तथा संकीर्यते ॥
 
परुषेऽपि तथा प्रभानिधौ
विधुरं लोकमिने परेश्रुषि ।
उदशिश्वसदादूतैः करै
रथ राजा मृदुभिर्नवोदयः ॥
 
38 11
 
परुष इति । परुपे तीक्ष्णांशी । तीक्ष्णे तीक्ष्णदण्डे दण्डेन
दुर्भरकरग्राहिणीति च गम्यते । अपि विरोधे ।
 
तथा
 
तादृशेऽपि ।
 
तेन प्रकारेण । तच्छन्दः पूर्वानुभूति परामृशत्युभयत्रापि । प्रभानिधौ
प्रभाकरे तेजोनिधौ । तेजस्विनि परबाधानिवारके इति गम्यते ।
 
तादृशे इनौ सूर्ये ।
 
प्रभाविति गम्यते ।
 
इनस्सूर्ये प्रभौ राजा
 
मृगाङ्के क्षत्रियेऽपि च इत्यमरः । तस्मिन् परेयुषि लोकान्तर
यायिनि । परेते मृत इति गम्यते । 'उपेयिवाननाश्वा' नेति साधु ।
' नचात्रोपसर्गस्तन्त्रम् । अन्योपसर्गान्त्रिरुपसर्गाच्च भवत्येव ' इति काशिका ।
 
लोक
 
तस्मिन् तथाविधे सति । विधुरम् विश्लिष्टम् वियुक्तम् ।
बान्धवं तं विहाय वियोगदुःखमनुभवन्तमित्यर्थः । विक्लबम् विह्वलम्
परराजा: पीडयिष्यन्तीति विवशमिति च गम्यते । 'वैफल्येऽपि च
विश्लेषे विधुरं विक्लवे त्रिषु' इति त्रिकाण्डशेषः । तादृशम्
 
जनम् भुवनं वा ।
 
'लोकस्तु भुवने जने' इत्यमरः ।
 
इति गम्यते । अथ कात्स्न्यर्थिकः । कृत्स्नं लोकमित्यर्थः । सर्वाः राष्ट्र
 
प्रजा इति च । क़र्म ।
 
"
 
लोकम्
 
राष्ट्रप्रजा
 
इत्यमरः । नवोदयः नवावतारः नूत्नागमः अचिरादेवागतः । नवाभ्यु
दय इति च गम्यते । राजा चन्द्रः । प्रभुश्चेति गम्यते ।
 
'राजा
 
'मङ्गलानन्तरारम्भप्रश्नकात्स्येंप्वथो अथ
 
"