This page has not been fully proofread.

मधुराविजये
 
परिधानम् । अस्या अपि तथा । ( अम्बरे तिमिरभ्रंशोऽस्या वस्त्र
भ्रंशः ) गर्भिणीनां मुखे पाण्डिमा संभवति । अस्या अपि तथा ।
( अस्या अग्रभागचन्द्रकान्त्या धवलो वर्तते । स एव मुखमस्या )
तारकादिषु तारकादित्वरूपणं, हरिदादिष्वङ्गनादित्वरूपणमवगमयती
त्येकदेशविवतिं रूपकम् । इदं च रूपकमेकत्र श्लिष्टम् अन्यत्र केवलमिति
शरकाण्डपाण्डर ' मित्युपमा च रूपके तत्परिपोषणे
नोपकरोतीत्यनयोरङ्गाङ्गिभावेन संकरः ॥
 
विवेकः ।
 
उद्यन्तं चन्द्रमित आरभ्य प्रस्तौति त्रिभिश्श्लोकैः
 
444
 
"
 
अथ किश्चिदृश्यतैन्दव
वपुरार्द्रोदयराग़लोहितम् ।
बलशासन दिग्विलासिनी
मुखसिन्दूरललाम कोमलम् ॥
 
-
 
(
 
11
 
अथेति ॥ अथ अनन्तरम् प्राग्दिशामुखे धवलकान्तिदर्शनोत्तर
 
तेन
 
काल इत्यर्थः । आर्द्रः नूतनः उदयराग: उदयकालिकरक्तिमा
क्रोहितम् रक्तवर्णम् । अतएव । बलशानः इन्द्रः तस्य दिक् आशा
प्राचीदिगित्यर्थः । सैव विलासिनी विलसनशीला विलासवती नायिका
तदेव आननम् तस्मिन् सिन्दूरम् रक्त.
चूर्णकम् कुङ्कमम् सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्ण के इति
मेदिनी । तेऩ ललाम तत्कृतं तिलकम् । प्रधानध्वजशृङ्गेषु पुण्ड्र
 
तस्याः मुखम् अग्रभागः
 
वालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं
 
● इति
 
रुद्रः । तथाभूतम् । किञ्च । कोमलम् मनोहरम् सुप्रसन्नम् ऐन्दवम्
 
इन्दो: चन्द्रस्य संबन्धि ।
 
1
 
36 11
 
स्थाललाम च
 
"
 
' तस्येद ' मित्यण् । वपुः प्रशस्ताकृतिः वः
 
वलीबं तनौ शरताकृतावपि इति मेदिनी । अदृश्यत ऐक्ष्यत जन
 
रिति शेषः । दृशे कर्मणि लड़ । प्राच्यां चन्द्र
 
उदेति ।
 
"
 
उदय