This page has not been fully proofread.

442
 
मधुराविजये
 
व्यरुचन् कतिचित्कराङ्कुरा
इशशिनश्शातमुखे दिशामुखे ॥
 
तदानींतना प्राची प्रकथ्यते
 
तरलालसतारकं मुखं
 
क़लयन्ती शरकाण्डपाण्डरम् ।
विगलत्तिमिराम्बरा बभौ
 
हरिदन्द्री हरिणाङ्कगभिणी ॥
 
तदन्विति ॥ तदनु ततः पश्चात् । रात्रौ समागतायाम् गृह
दीपेषु प्रज्वलत्स्वित्यर्थः । तत्, अनु - इति निपातद्वयमिदम् । 'तद्वायुः
तच्चन्द्रमाः' इत्यादौ तच्छन्दस्य निपातस्य विभक्तिप्रतिरूपकस्य दृष्ट
त्वात् । शशिनः चन्द्रस्य कतिचित् केचन ।
कर्तारः । शतं मखाः ऋतवः यस्य
 
राः कोमला:
 
किरणाः ।
 
तस्येदम् शातमखम् इन्द्रसंबन्धि । 'तस्येद' मित्यण् । तस्मिन् दिशा
मुखे दिशायाः अग्रभागे । वृक्षः प्रचलन् सावयवैः प्रचलतीति न्यायेन
'शातमुख' मिति विशेषणं विशिष्टेनान्वयमनुभवन् तदेकदेशेनाप्यर्था
त्संबध्यते । इन्द्रसंबन्धिन्याः दिशायाः प्राग्दिशाया
यावत् । क्षणदा रात्रिः तस्याः आगम: समागमः
उल्लसन्तः विराजमानाः भृशं कान्तिमन्तः । कलशाम्भोनिधिः क्षीर
समुद्रः तस्य वीचयः कल्लोला तरङ्गा रोचींषि कान्तयः तत्सदृश
कान्तय: अतिधवला इत्यर्थः । तानि येषु तथोक्ताः ।
निविग्रहणं धावल्यातिशयसंपादनार्थमित्यवगन्तव्यम् ।
दीप्तयः । रोचिश्शोचिरुभे क्लीत्रे '
 
अग्रभागे इति
सम्मेल
 
कलशाम्भो
भावित
इत्यमरः । तथाविधास्सन्तः ।
व्यरुचन् प्राकाशन्त । रुच दीप्तौ - लुङ् । चुनादित्वादङ् । प्राच्यां दिशि
चन्द्रोदयप्राग्भाविनोऽतिशुभ्रा इन्दुकिरणा उदीयुरिति निर्गलितोऽर्थः ॥
 
-
 
11
 
कराङ्क रा
 
34
 
शतमखः इन्द्रः ।
 
11
 
35