This page has not been fully proofread.

तव
 
त्रिविधाः ।
 
सप्तमसर्गः
 
स्त्रियः । आत्मगोपनायात्यन्तं प्रयतमाना इत्यर्थ: । अभिनत् पृथ
वचकार तमसः पृथक्त्वेन तानग्रहीत् प्रत्यभिजज्ञे । अभिसारिका
एता इति विदितवन्त इति यावत् । अनेनैतासां पद्मिनीजातिस्त्रीत्वं
तेन च स्वीयात्वं ग़म्यते । पद्मिनीनां निश्वासाः पद्मगन्धिनः । अत
एव बिल्हण: - " मधुकरमदिराक्ष्याश्शंस तस्याः प्रवृत्ति वरतनुरथवासौ
दृष्टा त्वया मे । यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं
इत्याह ।
रतिरभविष्यत्पुण्डरीके किमस्मिन्
 
नैव
 
अभिसारिकाश्च
 
तमिस्राभिसारिकाः, ज्योत्स्नाभिसारिका, दिवाभि
सारिकाश्चेति । एतास्तमित्राभिसारिकाः कुलजाः । कुलजाभिसरणं
 
चैवमुक्तम्
 
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । अवगुण्ठन
संवीता कुलजाभिसरेद्यदि " इति । लज्जाविभूषणास्स्वीया इति तमि
त्राभिसरणमेतासामेव प्रायशस्संभवतीति संक्षेपः । अत्र स्वगोपनाय
प्रयतमाना स्त्रियस्स्वविमोचितैरश्वासानिलैरेव विज्ञता इति अन्य
प्रवृत्तानां तद्विरुद्धकृतिस्संजातेत्यसंगतिभेदोऽलङ्कारः ॥
 
""
 
गृहदीपा वर्ण्यन्ते
 
-
 
.
 
"}
 
439
 
जननीमुपलभ्य यामिनी
मधिकस्नेहदशाभिर्वाधिताः ।
दिवसस्य लयं प्रपेदुषो
गृहदीपा मुहुरर्भका इव ॥
 
32 11
 
दिवसस्य
 
जननीमिति ॥ गृहदीपा: भवनस्था: प्रदीपाः ।
 
दिनस्य ।
 
। पितुरिति गम्यते । लयम् नाशम् प्रपेदुषः प्राप्तस्य सतः ।
 
दिने पितृभूते नष्टे सतीत्यर्थः । प्रपूर्वापदेटिक्वसुः । संप्रसार
●णादि । साधुत्वं चैतादृशानां पूर्वमुपपादितम् । अर्भकाः पितृहीना
शिशव इव । यामिनीम् रात्रिम् तामेव जननीम् मातरम् मतृभूतां