मधुराविजयम् /575
This page has not been fully proofread.
  
  
  
  438
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
रितपल्लवितकोर कितावस्था अत्रापि संभवन्ति । अतएव नभः तरु
रिति रूप्यते । रूपकमलङ्कारः ॥
   
  
  
  
अगमन्नभिसारिकाः प्रिया
   
  
  
  
ननुरागाञ्जनरञ्जितेक्षणाः ।
अभिनत्तिमिरेऽपि ताः पुन
इश्वसितेनैव सुगन्धिना जनः ॥
   
  
  
  
अग्रमन्निति ॥ अभिसारिकाः रमणवसति
   
  
  
  
प्रति
   
  
  
  
गच्छन्त्यः
   
  
  
  
स्त्रियः शृङ्गारनायिका विशेषाः ।
   
  
  
  
6
   
  
  
  
साऽभिसारिका' इत्यमरः । कान्तमभिसरति अभिसारयति वा कान्तम्
कान्ताथिनी तु या याति संकेतं
अभिसारिका । सरते: सारयतेवो ण्वुल् । अतएव धनिकः कामार्ता
भिसरेत्कान्तं सारयेद्वाभिसारिका' इत्याह । अभिसरणमेवात्र वर्ण्यते,
नत्वभिसारणम् । ताः कर्ग्य: । अनुरागः प्रिये स्नेहः प्रेम तदेव अञ्ज
नम् कालाञ्जनमित्यर्थः । तेन रञ्जितानि स्वसावर्ण्यमापादितानि ।
अन्यत्र विकासितानि । उत्कटानुरागेण नेत्रयोविकासो भवतीति कवयो
वर्णयन्ति – " नाम्बुजैर्न कुमुदैरुपमेयं स्वैरिणीजनविलोचनयुग्मम् ।
   
  
  
  
दिनकरस्य नवेन्दो: केवले तमसि तस्य विकास: "
   
  
  
  
तथाविधानि ईक्षणानि नयनानि यासाम् तथोक्ताः ।
   
  
  
  
इत्यादिना ।
धवलाक्षीणा
   
  
  
  
मेतासां निजनयनेभ्यो धवलकान्तिप्रसारेण विदिता भविष्यन्तीति काला
ज्जनधारणेन नैल्यमापादितानि तन्नेत्राणि ताभिः । कान्तिविशेषलाभस्तु
तेन तयोरानुषङ्गिक इति भावः । तथाविधास्सत्यः । प्रियान् स्वभ
ॠन् अगमन् प्रापन् अभ्यसरन् । ( तथा तास्वभिसरन्तीषु ) जनः
   
  
  
  
मार्गस्थाः प्रजाः । सः
   
  
  
  
कर्ता । तिमिरे अन्धकारेऽपि ।
   
  
  
  
।
   
  
  
  
तादृशप्रति
   
  
  
  
विकिरतेति भावः । श्वसितेन श्वासेन निश्वासै रित्यर्थः । जातावेकवच
बन्धकसत्त्वेऽपीत्यर्थ: । सुगन्धिना सुष्ठुगन्धवता । स्वपद्मपरीमलं दिक्षु
नम् । एवकारास्तु न त्वन्यैरिति वेषधारणादीन निषेधति ।
   
  
  
  
"
   
  
  
  
31 11
   
  
  
  
ताः
   
  
  
  
  
मधुराविजये
रितपल्लवितकोर कितावस्था अत्रापि संभवन्ति । अतएव नभः तरु
रिति रूप्यते । रूपकमलङ्कारः ॥
अगमन्नभिसारिकाः प्रिया
ननुरागाञ्जनरञ्जितेक्षणाः ।
अभिनत्तिमिरेऽपि ताः पुन
इश्वसितेनैव सुगन्धिना जनः ॥
अग्रमन्निति ॥ अभिसारिकाः रमणवसति
प्रति
गच्छन्त्यः
स्त्रियः शृङ्गारनायिका विशेषाः ।
6
साऽभिसारिका' इत्यमरः । कान्तमभिसरति अभिसारयति वा कान्तम्
कान्ताथिनी तु या याति संकेतं
अभिसारिका । सरते: सारयतेवो ण्वुल् । अतएव धनिकः कामार्ता
भिसरेत्कान्तं सारयेद्वाभिसारिका' इत्याह । अभिसरणमेवात्र वर्ण्यते,
नत्वभिसारणम् । ताः कर्ग्य: । अनुरागः प्रिये स्नेहः प्रेम तदेव अञ्ज
नम् कालाञ्जनमित्यर्थः । तेन रञ्जितानि स्वसावर्ण्यमापादितानि ।
अन्यत्र विकासितानि । उत्कटानुरागेण नेत्रयोविकासो भवतीति कवयो
वर्णयन्ति – " नाम्बुजैर्न कुमुदैरुपमेयं स्वैरिणीजनविलोचनयुग्मम् ।
दिनकरस्य नवेन्दो: केवले तमसि तस्य विकास: "
तथाविधानि ईक्षणानि नयनानि यासाम् तथोक्ताः ।
इत्यादिना ।
धवलाक्षीणा
मेतासां निजनयनेभ्यो धवलकान्तिप्रसारेण विदिता भविष्यन्तीति काला
ज्जनधारणेन नैल्यमापादितानि तन्नेत्राणि ताभिः । कान्तिविशेषलाभस्तु
तेन तयोरानुषङ्गिक इति भावः । तथाविधास्सत्यः । प्रियान् स्वभ
ॠन् अगमन् प्रापन् अभ्यसरन् । ( तथा तास्वभिसरन्तीषु ) जनः
मार्गस्थाः प्रजाः । सः
कर्ता । तिमिरे अन्धकारेऽपि ।
।
तादृशप्रति
विकिरतेति भावः । श्वसितेन श्वासेन निश्वासै रित्यर्थः । जातावेकवच
बन्धकसत्त्वेऽपीत्यर्थ: । सुगन्धिना सुष्ठुगन्धवता । स्वपद्मपरीमलं दिक्षु
नम् । एवकारास्तु न त्वन्यैरिति वेषधारणादीन निषेधति ।
"
31 11
ताः