This page has not been fully proofread.

436
 
मधुराविजये
 
अवपत्किसु कालकर्षक
स्तिमिराम्भः कलुषे नभस्तले ।
विमलामुड़
बीजमण्डलों
नवचन्द्रातपसस्यसिद्धये ॥
 
29 11
 
अवपदिति ॥ काल: समय: स एव कर्षक:
 
कृषीवलः ।
 
कर्ता ।
 
' क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवल: '
 
इत्यमरः । सः ।
 
नवः नूत्नः अपूर्वः। अजरामरताप्रदायिसुधामयसस्थत्वेनास्यैवमुक्तिः ।
तादृक् चन्द्रातपः चन्द्रकान्तः चन्द्रिका स एव सस्यम् धान्य विशेषः
तस्य सिद्धिः निष्पत्तिः । ' सिद्धि स्त्री योगनिष्पत्तिपादुकान्त धिवृद्धिषु
इत्यमरः । तस्यै तन्निष्पादनाय तादृशं सस्यं निष्पादयितुमित्यर्थः ।
' क्रियार्थोपपद' स्येति चतुर्थी । विमलाम् निर्दोषाम् सारवतीम् ।
अन्यत्र विमलाम् विशदाम् धवलाम् । उडूनि नक्षत्राणि नक्षत्र
मृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् इत्यमरः । तान्येव बीजानि
वक रकारणे ' इति हैम । तेषाम् मण्डलीम् संततिम् समूहम् ।
'बीजं तु रेतसि स्यादाधाने च तत्त्वे च हेता
 
"
 
अङ्करकारणानि ।
 
कर्म । गौरादित्वात् ङीष् । तिमिरम् अन्धकारः ।
ध्वान्तं तमिस्रं तिमिरं तमः
 
(
 
अन्धकारोऽस्त्रियां
 
इत्यमरः । तदेव
 
अम्भ:
 
जलम् ।
 
उपाधिवशाज्जलस्य नैल्यं न विरुद्धमिति तदादायैवमुक्तिः । 'अम्भो
र्णस्तोयपानीयनीरक्षीराम्बु शम्बरम् इत्यमरः । तेन कलुषे आविले
पङ्किले अन्यत्र कृष्णे नीलवर्णे । नभस्तले आकाशे । सुक्षेत्रे इति
गम्यते । अवपत् अवाकिरत् । न्यक्षिपत् कल्पयामासेति च गम्यते ।
 
किम्विति संभावनायाम् । अन्यथा कथं वा
 
नभसि ज्योतिर्दर्शन मिति भावः । यथा लोके कृषीवलः कश्चिद्भ मि
संभवेदन्धकारकलुषिते
जलेनाद्र (पङ्किलां ) कृत्वा सारवन्ति च बीजानि सम्पाद्य त
 
तानि किरति । तत्पोषणे च नित्यं जागति ।
 
क़ालक्रमेण प्रवृ
 
"
 
"
 
"