This page has not been fully proofread.

434
 
मधुराविजये
 
नक्षत्रसमूहः यस्मिस् तथोक्तम् । 'तारो वानरभिन्मुक्ताविशुद्धयोश्शुद्ध
मौक्तिके। ना नक्षत्रेऽक्षिमध्ये च न ना रूप्ये नपुंसकम् । स्त्रीबुद्ध
देवताभेदे वालिगीर्पतिभार्ययोः । त्रिलिङ्गोऽप्युच्चशब्दे च' इति सुधा ।
'पद्मकं बिन्दुजालकम्'
इत्यमरः । किञ्च । मांसलम् बलवत् पीव
रम् अतिसान्द्रमित्यर्थः । 'बलवान्मांसलोंऽसल:
 
मांस
 
इत्यमरः ।
 
नः अन्धकारः । तत् कर्म । दिव
 
सात्ययः सायंसमयः तत्र चण्डम् तीक्ष्णम् उद्धतम् भयंकरम् । ताण्ड
वम् नृत्यम् । 'ताण्डवं नटनं नृत्यम् इत्यमरः । सुकुमारं नृत्तं । उद्धतं
• ताण्डवमिति विवेकः । तेन च्युतम् गलितम् । नृत्यसंरम्भातिशयेनेति
भाव: । ईशस्य शिवस्य । गजाजिनम् गजचर्म गजासुरकृत्ति आर्द्र
ग़जाजिनम् । उत्तरीयतया समाच्छादितमित्यर्थः । तदिव अमंसत
ध्यत । आवरणकत्वसाम्यात्तमोऽजिनमित्युच्यते । तमसि तत्र
विराजमानस्सूक्ष्मो नक्षत्रगणोऽयं गजचर्मस्थबिन्दुगण
अतएव गजाजिनमिदमिति जनानां भ्रमः ।
भूयस्साम्यसंपादनेन भ्रान्तावस्यामुपकरोतीति
अत एवोपमयाङ्गभूतया संकरोऽस्य ॥
 
तत्र
इव भाति ।
बिन्दुजालकमित्याद्युपमा
भ्रान्तिमानलङ्कारः ।
 
तिमि [ रेभज़शीक ] रोप#
स्तरलाभैरुदभावि तारकैः ।
परुषात पतापितात्मनो
गगनस्येव निदाघबिन्दुभिः ॥
 
28 11
 
तिमिरेति ॥ तिमिरम् अन्धकारः
 
उभयोरपि नीलत्वात् स्थूलत्वादप्रतिहतप्रसरत्वादेवमुक्तिः ।
 
इभः गजः ।
 
ज्जाता इति जनेर्ड:
 
तस्मा
 
यावत् । तथाविधा: शीकरा: अम्बुकणाः त एव उपमा उपमानम्
तज्जा: तदुद्भुता: तत्कराग्रविनिर्मक्ता इति
 
येषां तैः । तत्सदृक्षैरित्यर्थः । किञ्च ।
 
तरलाः चञ्चलाः (आभा
 
}
 

 
एव