This page has not been fully proofread.

सप्तमसर्गः
 
तनत्यो भृङ्गनिवहो दिक्षु संचरति । स एव वा सूर्योपला अपि
तदानीं स्वतेज उपसंहरन्तीति
इति व्यवहारस्तु वस्तुस्वभावापरिशीलनमूलक
 
तदुत्थितो धूमश्रेणिर्वा
इति
 
अत्र तमसि मिथ्यात्वं भिषशब्देन प्रतिपाद्य तत्र धूमभरो वालि
संचयो वेति निर्णयो नास्ति संदेहद्वयमस्तीति कथनात् कैतवापह्न ति
मूलशुद्धसंदेहाऽलङ्कारः ।॥
 
हलिहेतिदलत्कलिन्दजा
लहरीक़न्दलकालिमद्रुहः ।
परितस्तरुरम्बरस्थलीं
 
431
 
स्यात् । तम
तात्पर्यार्थः ।
 
25
 
परित स्थूलतमास्तमाभराः ॥
 
हलीति ॥ हलम् लाङ्गलम् आयुधरूपम्
 
अस्त्यस्येतीनिः ।
 
' नीलाम्बरो रौहिणेयस्तालाङ्को
 
मुसली हली '
 
हली बलरामः ।
इत्यमरः । तस्य हेति शस्त्रम् आयुधम् ।
वह्निज्वाला
च हेतय: ' इत्यमरः । तथा दलन्ती भिन्दती बहुधा
 

 
'रवेरचिश्च शस्त्रं
 
विक्षिप्यन्ती । कलिन्दात् तदाख्यपर्वतात् जाता । 'अन्येष्वपी ' ति डः ।
 
कलिन्दजा कालिन्दी
 
यमुना तस्याः लहर्य: प्रवाहाः बहुधा
 
नीलिमाति
 
प्रवृत्ताः । ताः कन्दला: अङ्करा इवेत्युपमितसमासः ।
शयत्वकथनायैवमुक्तिः । तेषाम् कालिमा नीलिमा तस्मै द्रुह्यन्तीति
क्विप् । 'वा द्रुहमूहे ति पक्षे घत्वाभावः । तदपराविनः
 
'
 
धिनः
 
तत्सदृशा इति यावत् । यथा वा बलरामहलप्रभिन्ना यमुना
बहुमुखं प्रवृत्ता स्वनैल्यं सर्वासु दिक्षु प्रासारयत्तथायमपि तमस्संघात
इत्युपमार्थः । अतएव स्थूलतमाः अत्यन्तं स्थूला: अतिसान्द्रा इत्यर्थः ।
तादृशाः तमोभराः अतिशयितानि तमांसि । अम्बरस्थलीम् परितः
आकाशस्थलस्य सर्वतः आकाशवीथ्यां सर्वत्रेत्यर्थः । 'अभितः परित '
इति कर्मणि द्वितीया । परितस्तरु : आच्छादयामासुः । स्त्ऋञ् आच्छा
 
तत्स्प