This page has not been fully proofread.

मधुराविजये
 
पल्लव इव स्थित इति तात्पर्यार्थः । रूपकमलङ्कारः ॥
 
किमु धूमभरः प्रशाम्यतो
द्यमणिग्रावगतस्य तेजसः ।
प्रससार दिशस्तमोमिषा
त्किमु मोलत्कमलालिसंचयः ॥
 
24 11
 
किम्विति ॥ प्रशाम्यतः उपरमतः निर्वाणं प्राप्नुवतः । मणि
 
ग्रावाण: सूर्यभाषाणा: सूर्यकान्तनगवः तात् गतम् प्राप्तम् तस्वित्
विद्यमानम् । 'द्वितीयाश्रिते' ति समासः । तेजः दाहात्मिका दीप्तिः ।
सूर्यकान्ताश्च सौरतेजस्संपर्केग दाहात्मकं स्वतेजो वमन्ति । अस्तमिते तु
सूर्य (सूर्यकान्तौ प्रणष्टायाम् ) ते स्वतेज उपसंहरन्तीत्येवमुच्यते ।
"निर्वाति निर्वायति विव्यायायतीति च । उदातिशत
तेजसो विरती तु षट्" इति भट्टमल्ल । तस्य तत्सम्बन्धी तदा
धूमभरः धूमातिशय: धूमपङ्क्तिः किमु तदीया धूमपरम्परा वेत्यर्थः ।
 
किम्विति ( एवं वा एवं वेति ) विकल्पे ।
 
अग्निनिर्वाण सति
 
समूहः । कर्ता ।
 
धूमोद्गारस्य लोकदृष्टत्वादेवं संदिह्यत इति भावः । किञ्च । मीलन्ति
संकुचन्ति कमलानि पद्मानि तथोक्तानि । तेषाम् अलयः भृङ्गाः ।
आवाराधेयभावे षष्ठी । तदाश्रितारा इत्यर्थः । तेषां संचयः
तमः अन्धकारः स इति मिषम् व्याज: वस्तुतो
न तथेति निह्नवः । 'मिषं तू स्पर्धने व्याजे' इत्यमरः । दिश:
आशा: प्रससार प्राप । किमु । प्रवीत् सृ गतौ इत्यस्माल्लिट् ।
विरुद्धा । यद्वा । सर्वत्र सर्वकारक शक्तिसंभवात् 'दिश'
प्रपूर्वक सृवातोर्व्याप्त्यर्थता यद्यपि प्रसिद्धा तथापि प्राप्त्यर्थकता न
 
स्यापि कर्मत्वविवक्षायां द्वितीया । दिक्षु व्यापदित्यर्थः । यथाहर
 
इत्याधार
 
चित्किञ्चिद्विवक्ष्यते
 
- "अनेकशक्तियुक्तस्य विश्वस्थानेककर्मणः । सर्वस्य सर्वथाभावात्क्व
अस्तमिते सूर्ये पद्मानि संकुचन्तीति
 
430
 
"
 
इति ।
 
.
 
.