This page has not been fully proofread.

सप्तमसर्गः
 
दिनवेषमपास्य यामिनी
 
वपुषा कालनटस्य नृत्यतः ।
ददृशे जगता पितृप्रसू
 
19 11
 
दिवि नेपथ्यपटीव पाटला ॥
 
" पिता
 
दिनेति ॥ जग़ता चरात्मकेन विष्टपेन तत्स्थैः जनैरित्यर्थः ।
'जगत्स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु' इति मेदिनी ।
पितृप्रसू: संध्या सायंसंध्येत्यर्थः । 'संध्या पितृप्रसुस्सन्धा' इति शब्दा
र्णवः । पित्ॠन् प्रसूते इति क्विप् । अत्र भविष्यपुराणम् ।
महः पित्ॠन् सृष्ट्वा मूर्ति तामुत्ससजे ह । सा प्रातस्सायमाग्रत्य
संध्या रूपेण पूज्यते ॥ एतां संध्यां यतात्मानो ये तु दर्धमुपासते ।
 
दीर्घायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन इति । दिनम् दिवसम्
तदेव वेष: भूमिकाधारणम् नाट्यनियुक्तपुरुषादिरूपपरिग्रहः । तम्
अपास्य परित्यज्य तद्वेषधारणेन कर्तव्यार्थस्य निर्वतितत्वादिति
यामिनी रात्रिः सैव वपुः प्रशस्ताकृतिः स्त्रीवेषधारणमिति
' वपुः क्लीबं तनौ शस्ताकृतावपि ' इति मेदिनी । तेन ।
 

 
भावः ।
 
द्योत्यते ।
 
काल: समयः परमेश्वररूपी " कालोऽयं भगवान्विष्णुरनन्तः परमेश्वरः ।
तद्वत्ता पूज्यते सम्यक् पूज्यः कोऽन्यस्ततो मतः" इति । तस्य च
वस्तुतो नीरूपत्वेन तस्य वेषधारणं नटनं चौचित्यं पोषयति । स
देवमुक्तिः । — रङ्गावतारी शैलूषो नटो भरतभारतौ' इति वाचस्पतिः ।
शैलषः प्रपञ्चगतसुखदुःखादीनामाधारभूत इव दृश्यमानत्वा
 
एव नटः
 
.
 
"
 
425
 
तस्य ।
 
नृत्यतः नाटयतः सुरुचिरवेषधारणेन नतितुमारभमाणस्य
सत इत्यर्थः । दिवि आकाशे ।
 
पाटला
 
रङ्गस्थल इति गम्यते ।
 
रक्तवर्णा नेपथ्यम् वेषभेद: तद्धारणमित्यर्थ: । 'नेपथ्यं तु प्रसाधने ।
रङ्गभूमौ वेषभेदे' इति हैमः । तदर्थे पटी सुरुचिरं वस्त्रम् तिरस्क
 
रणी जवनिकेति यावत् ।
 
'सुचेलक: पटोऽस्त्री' इत्यादिभिरमर