This page has not been fully proofread.

424
 
मधुराविजये
 
अधिपति ॥ दिनलक्ष्मीः दिवसशोभा सैव लक्ष्मीः ( लक्ष्मी
शोभयोरैक्यात् । ) सा कर्त्री । मथुनः मकरन्दस्य सौरभम् सुगन्धः
तस्य रक्षणम् अन्यहस्तगतं यथा न
भवति तथा
परिपालनम् ।
 
तत्सौगन्ध्यसौष्ठवस्य यथावदवस्थापनं च । तत्व उत्सुका सोत्कण्ठा
 
इष्टार्थप्राप्त प्रयत्ना । पङ्कजकोश: पद्ममुकुलम् तदेव
 
पात्रमिति
 
गम्यते । रक्षणीयस्य वस्तुनः पात्रादिषु निक्षिप्य मुद्राप्रक्षेपणस्य लोक
दृष्टत्वादेवमुच्यते ।
• कोषोऽस्त्री कुड्मले पात्रे दिव्ये खड्डविधान के
जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहे " इति मेदिनी ।
 
तस्मिन्
 
अधिपङ्कजोशम् । विभक्त्यर्थेऽव्ययीभावः । वहिः बाह्यप्रदेशे अर्था
 
त्तस्यैवेत्यर्थः। आलीनाः गाई संपृक्ताः मधुव्रताः भृङ्गाः
छलम् व्याजः। वस्तुतो न तथेति भावः । तस्मात् । जतुनो विकारः
 
त एव
 
(
 
जातुषम् लाक्षामयम्
 
मय:
 
राक्षा लाक्षा जतु क्लीवे यावोऽलक्तो
इत्यमरः। ' त्रपुजतुनोः ' पुगित्यणपुकौ । लक्ष्म चिह्नम् मुद्रणा
'
लिट् । अस्तमिते सूर्ये पद्मसंकोचो जातः । मुकुलीभूतानि तान्याच्छाद्य
तत् आदधे प्रचिक्षेपेत्र निक्षिप्तमकरोदिवेत्यर्थः । आङ्पूर्वात धानो
( गाढमाश्लिष्य ) परितस्तदुपरि तिष्ठन्ति विनीला मधुकरा:
तदेवं संभाव्यते । दिनलक्ष्मी स्वसौभाग्यभूतं पद्मसौगन्ध्यं पराप
 

 
,
 
यथा न स्यात् तत्सौभाग्यं च न लुप्तं यथा स्यात्तथा
लाक्षया मुद्रां निक्षिप्य तद्रक्षणं करोति किमिति ।
 
तस्मिन्
 
अत्र मधुव्रता न
 
मधुव्रताः इति छलशब्देन तेष्वसत्यत्वप्रतिपादनं कृतमिति कैतवाप
हृद्भुतिः । एवमसत्यत्वपतिपादनं द्वारीकृत्य दिनलक्ष्मीनिहितलाक्षामुद्रि
र्यते । वसन्तर्तुप्रस्तावे कविरनन्तभट्टोऽपि स्वचम्पूभारते प्रकथयत्येव
कात्वसंभावना तेषु प्रवृत्तेत्येषापह्न तिरनया ( स्वरूपोत्प्रेक्षया ) संकी
मेव । " कुरुकेलिवनेषु मल्लिक़ाकुसुमेषु भ्रमरावली बभौ । ऋतु
 
मधुगन्धगुप्तये जतुनाग्रे निहितेच मुद्रणा " इति ॥