This page has not been fully proofread.

67)
 
सप्तम सर्ग:
 
खगमेकमवेक्ष्य तादृशं
पतितं विष्णुपदातिलङ्घनात् ।
निभृतं चक्रिता इवाखिला
 
स्तरुनीडेषु विलिलियरे खगाः ॥
 
11
 
शाधिक्कारेण
 
16
 
421
 
5 11
 
पक्षिणः ।
 
कर्तारः ।
 
खग़म्
 
.
 
खगमिति ॥ अखिला: सर्वे । खगाः

एकत्र आकाशगामित्वेन अन्यत्र सजातीयत्वेन साम्यादेवमुक्तिः । तादृ
शम् अनन्यादृशम् निरुपमम एकत्र तेजस्वित्वेन अन्यत्र बलवत्त्वेन
च । एकम् प्रधानम् । 'एके मुख्यान्यकेवला: ' इत्यमरः ।
हम् ग्रहराज सूर्यम् । अन्यत्र तादृशम् खगम् पक्षिणम् पक्षिराजम्
गरुत्मन्तम् ।' खगस्सूर्य ग्रहे देवे मार्गणे च विहङ्गमे ' इति मेदिनी !
तम् । कर्म । विष्णुपदातिलङ्घनात् - विष्णुपदम् आकाशः । अन्यत्र
श्रीमहाविष्णोर्वचनम् तदाज्ञारूपम् । 'वियद्विष्णुपदं वापि पुंस्य
विहायसी' इत्यमरः । 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः '
इति विश्वः । एकत्र तस्मिन् अतिलङ्घनम् अत्यन्तं गमनं निरन्तर
प्रस्थानम् । अन्यत्र तस्य अतिलङ्घनम् अतिक्रमणम् उल्लङ्घनम् निरा
करणम् अकरणमिति यावत् । तस्मात् । पतितम् ( एकत्र ) अधो
गतम् पश्चिमसमुद्रान्तः प्रविष्टम् । अन्यत्र धर्माद् भ्रष्टम् पातकिनम् ।
इव । तादृशयोस्तयोरेव विष्णुपदातिलङ्घनेन पतितत्वं समभूत्किमुता
अवेक्ष्य ( एकत्र ) दृष्ट्वा अन्यत्र आलोच्य ज्ञात्वा । चकिता: भीता
स्माकमिति भयं प्राप्ता इवेति भावः । निभृतम् निश्चलं यथा तथा ।
तरुनीडेषु वृक्षस्थस्वकुलायेषु ' कुलायो नीडम स्त्रियाम् '
न्यलीयन्त अन्तर्दधिरे आत्मानमदर्शनमनयन् । सूर्योऽत्यन्तं स्वव्योम
गमनेन दिनं करोति । तदनन्तरं च पश्चिमसमुद्रे पतितोऽस्तं याति ।
एतदेवात्र सूर्यस्य व्योमातिलङ्घनेन पतितत्वम् । गरुत्मांश्च विष्ण्वा
 
इत्यमरः ।
 
गरुत्मतः
 
धर्मवाह्यः पतितोऽभवत्पुरा । एतदेवात्र