This page has not been fully proofread.

420
 
मधुराविजये
 
प्रवसन् दिवसात्यये न्यधा
दुभयेषूभयमुष्णदीधितिः ।
हृदयेषु वियोगियोषितां
 
परितापं त्विषमोषधीषु च ॥
 
15
11 11
 
प्रवसन्निति ॥ दिवसात्यये सायंकाले । उष्णदीधितिः चण्डांशुः
सूर्य: प्रवसन् अस्तमयन् लोकान्तरं
लोकान्तरं गच्छन् ।
 
विरहिणीनाम् हृदयेषु मनस्सु । ओषधीषु तृणज्योतिष्षु ।
 
"
 
ओषध्यः
 
फलपाकान्ता इत्यमरः । ' कृदिकारादक्तिन' इति ङीष् । उभयेषु
एतद्द्वये परितापम् संतापम् विरहतापम् त्विषम् कान्ति च
 
उभ
 
यम् एतद्द्वयम् ।' उभयोऽन्यत्रे ' ति उभशब्दात् संख्यावाचिनस्स्वार्थेऽ
यच् । न्यधात् न्यक्षिपत् न्यासतया चिक्षेप । निपूर्वाद्धानो लुङ् ।
 
रात्रावोषध्यः कान्तिमत्यो वर्तन्ते । विरहिण्यश्च चन्द्राद्यद्दीपकसामग्रयाः
 

 
पुष्कलत्वेन प्रियविरहेण खिद्यन्ते । सूर्यस्य च गुणौ द्वौ ।
तापश्चेति । अस्तमयन् स पुनरागत्य ग्रहीष्यामीति तो न्यासौ कृत्वा
 

 
प्रकाशः
 
"
 
ताभ्यामदादिति प्रौढोक्तिः । " महौषधि नक्तमिवात्मभास
बीनां रात्रिप्रकाशः प्रसिद्धः । " अग्नावोषधीषु च तेजो निधाय रवि
 
" इत्योष
 
रस्तं याति
 
"}
 
इत्यागमः । वियोगिनां रात्रौ संतापातिशयः
 
प्रत्यक्ष
 
वियोगियोषिताम्
 
दृष्टो बहुधा कविभिर्वणितश्च । एवं वर्णने कालिदासोऽस्या मार्ग
 
दर्शीव भाति
 
पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टि हरिणाम
' पुनर्ग्रहीतुं नियमस्थया तथा द्वयेऽपि निक्षेप
 
नासु च
 
इति । अत्र देशान्तरं गच्छन् प्रवासी यथा वा स्वीया
न्यनर्धाणि वस्तूनि रक्षितुकामो विश्वासपात्रेषु जनेषु न्यासतया तानि
निक्षिप्य निर्विचारं गच्छति तद्वदयमित्यत्र लौकिकव्यवहारस्य समा
 
-
 
रोपात्ससोमाक्तिः ॥