This page has not been fully proofread.

66)
 
लज्जाप्रधानेति मुग्धा ॥
 
सप्तमसर्गः
 
प्रतिबिम्बपरम्पराम्बुधौ
पवनोद्भुततरङ्गसङ्गिनी ।
नभसोडवतरिष्यतो रवे
 
र्मणिसोपानधियं व्यभावयत् ॥
 
118 n
 
7
 
प्रतिबिम्बेति ॥ अम्बुधौ समुद्रे पश्चिमसमुद्र इत्यर्थः । प्रति
बिम्बानि प्रतिकृतयः सूर्यस्य प्रतिच्छायाः । • प्रतिमानं प्रतिबिम्बं
प्रतिमा प्रतियातना । प्रतिच्छाया प्रतिकृतिरर्चा पुंसि प्रतिनिधिः '
इत्यमरः । तेषाम् परम्परा श्रेणिः श्रेण्याकारं धृताः प्रतिच्छाया
इत्यर्थः । सा । पवनः वायुः तस्मात् उद्भूताः जाताः तरङ्गाः वीचयः
तेषां सङ्गः संगमः मेलनम् संकलनम् सोऽस्यास्तीति सर्वधनादित्वा
दिनि: । ङीप् । तादृशी सती । नभसः
 
आकाशात्
 
अवतरिष्यतः
 
413
 
समुद्रे प्रवेक्ष्यतः रवे: सूर्यस्य । तदर्थे षष्ठी । तदर्थे मणिसोपानानि
प्रद्मरागरत्नखचितानि आरोहणानि ।
 
' सामान्यवर्णने ' रक्तत्वं
 
ताम् व्यभा
 
रत्नबन्धूक बिम्बाम्भोजविवस्वताम् ' इति देवेशः । तानि इति धीः
ज्ञानविशेषः भ्रान्तिः 'धीर्ज्ञाने ज्ञानभेदेऽपि ' इति सुधा ।
वयत् प्रापयत् आपादयामास । पद्मरागमणिसोपानभ्रान्ति जनयामासे
त्यर्थः । विपूर्वाद्भवतेर्हेतुमण्ण्यन्ताल्लङ् । '
व्युद्भवत्यपि " इति भट्टमल्ल सूर्यास्तमयसमये पश्चिमसमुद्रप्रति
फलितसूर्यप्रतिबिम्बितानि नभोमार्गादवतीर्य
तस्मिन्नवरोहणा निमितानि प्रद्मरागमणिसोपानानीति भ्रान्ति जन
यन्तीति वर्णनात् भ्रान्तिमानलङ्कारः ॥
पूर्ववर्ण्यमेव भङ्गयन्तरेण वर्णयति -
चरमाम्बुधिवीचिचुम्बित
प्रतिबिम्बाश्रय मण्डलं रवेः ।
 
7
 
...