This page has not been fully proofread.

412
 
संकरश्वास्य ॥
 
मधुराविजये
 
परलोकपथं प्रपेदुषः
पुनरावृत्तिमपेक्ष्य भास्वतः ।
मुकुलीभवदम्बुजच्छला
दकरोदञ्जलिबन्धमब्जिनी ॥
 
11 7 11
 
परलोकेति ॥ अब्जिनी पद्मिनी । सँव
 
पद्मिनीजातिस्त्री ।
 
, पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्या' मिति हैम: । अब्जिनी पद्मिनी
 
शब्द पर्यायौ । सा कर्त्री । परलोकः लोकान्तरम् ।
 
स एव पर
 
देश इति गम्यते । तस्य पन्थाः मार्ग: । 'ऋऋपूरव्यू: पथा' मित्यच् ।
तम् प्रपेदुषः उपेयुषः प्राप्तवतः । प्रपूर्वात् पदे: लिटः क्वसुः ।
, वसोस्संप्रसारण ' मिति संप्रसारणम् । लोकान्तरं यातुं प्रा
नस्येत्यर्थ: । भास्वतः सूर्यस्य वल्लभस्येत्यर्थः । तस्य पद्मिनीपतित्वा
देवमुक्तिः । पुनः भूयः आवृत्तिः आवर्तनम् पुनश्शीघ्रमेव निवर्तन
मित्यर्थः । अपेक्ष्य अभिलप्य प्रियविरहस्य दुस्सहत्वेन
तदागमनमाकाङ्क्षन्तीति भावः । अमुकुलम् मुकुलं संपद्यमानं भवत्
मुकुलीभवत् कुट्मलीभवत् कुट्मलावस्थां धरत् संकुचदिति यावत् ।
अभूततद्भावे च्विः । दीर्घः । तादृशम् अम्बुजम् पद्मम् तदेव छलम्
ब्याजः । वस्तुतो न तथेति भावः । सूर्यास्तमये पद्मानि संकुचन्ती
त्येवमुक्तिः । तस्मात् । अञ्जलिबन्धः अञ्जले हस्तसंपुटस्य बन्ध:
 
शीघ्रमेव
 
बन्धनम् निर्माणनम् संघटनम् । बन्ध बन्धने -
 
-
 
राञ्जलिसंघटनमिति यावत् । तम् अकरोत् व्यधात् कृतवती नम
स्कुर्वती स्थितेत्यर्थः। ईप्सितमर्थं वक्
 
अत्र व्रीडाख्यभावस्योदय: स च शृङ्गारस्याङ्गमिति भावोदयालङ्कारः ।
कैतवापतस्याः प्रयोजकमिति तेन साकमस्य संकरः । लक्षणं
तु – "भावोत्पत्तेः पराङ्गत्वे भावोदय इतीरित" इति । नायिका
 
भावे घञ् । नमस्का