This page has not been fully proofread.

• सप्तमसर्गः
 
( भास्क
 
प्रथमाम्
 
"
 
प्रथमामिति ॥ प्रभाकर सूर्य: । रागीति गम्यते ।
राहस्करब्रव्नप्रभाकरविभाकरा: ' इति सूर्यपर्यायेष्वमरः ।
पूर्वाम् हरितम् दिशम् प्राचीं दिशम् । नायिकामिति गम्यते ।
दिशस्तु ककुभ: काष्ठा आशाश्च हरितश्च ताः इत्यमरः । ताम्
विरय्य परित्यज्य । विपूर्वात् रह त्यागे - इत्यस्माण्ण्यन्तात्क्वोल्यपि
'ल्यपि लघुपूर्वा' दिति णेरयादेशः । आत्मनि स्वस्मिन् यम् तापम्
यादृशम् विरहसंतापम् । दीप्तिमिति च गम्यते । आप
तम् तादृशं तापम् तादृशीं दीप्तिमिति च । कर्म । अपराम् पश्चिमां
दिशमित्यर्थः । उपगम्य उपेत्य संगम्येति च ।
 
प्राप ।
 
त्यक्तवान् । ओ हाक् त्यागे लिट् । प्राचीदिश्युदयं प्राप्य । तेजस्वी
सूर्यः पश्चिमदिश्यस्तं गच्छन् निस्तेजस्को भवतीत्येवमुच्यते । इदं
युक्तं किमित्यत आह - रागिणाम् अनुरागवताम् । रागः रक्तिमा
तामिति च गम्यते । हृदयं मनः कः खलु कोवा । खल्विति
वार्थे । वेद जानीते इति काकुः ।
प्रभवतीत्यर्थः । विद ज्ञाने लट् । 'विदो लटो वा' इति पक्षे
 
तदीदृशमिति वेत्तुं न कोऽपि
 
नायिकां दृष्ट्वा
 
। रागिणो नूतनप्रिया इति तेषु प्रणयनैश्चल्यस्य नैवावकाशः,
ते अव्यवस्थितचित्ता इति वाक्यार्थः । प्राची
नायिकां रागी
( नायक: ) सूर्यः प्रथमतः परिगृह्य प्रतीचीं
• तत्सौन्दर्यसम्मूढः प्रथमां परित्यज्य द्वितीयामेतां संजग्राह
राणां न भयं न लज्जे " ति न्यायेन नवनवप्रियाणां राशिणां नास्ति
पापशङ्का नैव लोकापवादभयमिति तात्पर्यार्थ ग्रहेषु लोहितवर्ण

स्सूर्यस्तथोदयास्तमयेषु
च तादृशरागेण साकमनुरागस्या भेदाध्यवसाय
 
कामातु
 
इति रागी सूर्यस्संवृत्तः । एवमन्यत्रापि । अत्र पूर्वनायिकापरित्यागस्य
नूतननायिकास्वीकारस्य च हेतुतासमर्थकोऽयं हृदयं कः खलु वेत्ति
रागिणा ' मिति वाक्यार्थ इति वाक्यार्थं प्रति वाक्यार्थहेतूकं काव्य
लिङ्गमलङ्कारः । श्लेषमूलातिशयोक्तिस्तत्र सहकारिणीति तेन साकं
 
6
 
"(
 
41-1