मधुराविजयम् /545
This page has not been fully proofread.
  
  
  
  मधुराविजये
  
  
  
   
  
  
  
रागनूपुरमिव स्वप्रभापिहितरन्धं रविमण्डलमुन्मुक्तपादं पपात
   
  
  
  
तरणेररुणीकृताः करै
   
  
  
  
वरुणस्त्रैणकपोलभित्तयः ।
   
  
  
  
मदलोहिनिक़ामुपावह
न्मदिरास्वादनमन्त राप्यो ।
   
  
  
  
408
   
  
  
  
"
   
  
  
  
। 4 ।
   
  
  
  
तरणेरिति ॥ वरुणस्य प्रचेतसः ।
   
  
  
  
(
   
  
  
  
प्रचेता वरुणः पाशी
   
  
  
  
इत्यमरः। स्त्रीणां समूहः स्त्रैणम् । स्त्रीजनता शुद्धान्तस्त्रिय इत्यर्थः ।
   
  
  
  
।
   
  
  
  
स्त्रीपुंसाभ्यां नस्नञौ भवना' दिति नञ् । तस्य कपोलभित्तयः
   
  
  
  
प्रशस्ताः कपोला: गण्डा इति विग्रहः ।
   
  
  
  
' गण्डौ क़पोलौ
   
  
  
  
इत्यमरः ।
   
  
  
  
'
   
  
  
  
' प्रशंसावचनै ' श्चेति समासः । " मतलिको मिश्रास्स्युः प्रकाण्डस्थल
भित्तय: । हस्तपाशतटा: पाद: पालीमचचिकादय: " इति गणपाठे
भित्तिशब्दस्य प्रशंसावचनत्वेन पाठात् । ताः कर्त्यः । तरणे: सू
   
  
  
  
'तरणिस्तरणेऽकें शौ कुमार्योषधिनौकयो: '
   
  
  
  
इत्यमरः । ( तस्य )
   
  
  
  
'करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयो: ' इति
   
  
  
  
रक्ती
   
  
  
  
करैः किरणैः ।
मेदिनी । अनरुणाः अरुणा: संपद्यमानाः कृताः अरुणीकृताः
कृताः । आपादितशोणवर्णा इत्यर्थः । अभूततद्भावे च्विः ।
वितीत्त्वम् । तादृशास्सत्य: मदिराया: मद्यस्य
मद्येऽपि ' इत्यमरः । कर्मणि षष्ठी । आस्वादनम् रासनम्
मद्यपानमित्यर्थः ।
तत् अन्तरा तेन विना ।
   
  
  
  
च्वा
   
  
  
  
(
   
  
  
  
"
   
  
  
  
"
   
  
  
  
"
   
  
  
  
इति ॥
   
  
  
  
"
   
  
  
  
,
   
  
  
  
अस्य
   
  
  
  
मदिरा कश्य
   
  
  
  
ऽपीत्यर्थः । ( 'अन्तरान्तरेणे ; ति द्वितीया । अन्तराशब्दो मध्याक
   
  
  
  
पानम्
मद्यपानमकृत्वा
   
  
  
  
इति काशिकावृत्तिः ।
   
  
  
  
यथाह वृत्तिकार :
   
  
  
  
तत्रान्तराशब्दो
   
  
  
  
मध्यमाधेयप्रधानमाचष्टे । अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा
त्वां च मां च कमण्डुलुः । अन्तरेण त्वां च मां च कमण्डुलुः ।
अन्तरेण पुरुषकारं न किञ्चिल्लभ्यत" इति । अमरसिंहस्तु अथान्त
रेऽन्तरा। अन्तरेण च मध्ये स्युः इति मध्यार्थकावेव द्वावुदाजहार ।
   
  
  
  
  
रागनूपुरमिव स्वप्रभापिहितरन्धं रविमण्डलमुन्मुक्तपादं पपात
तरणेररुणीकृताः करै
वरुणस्त्रैणकपोलभित्तयः ।
मदलोहिनिक़ामुपावह
न्मदिरास्वादनमन्त राप्यो ।
408
"
। 4 ।
तरणेरिति ॥ वरुणस्य प्रचेतसः ।
(
प्रचेता वरुणः पाशी
इत्यमरः। स्त्रीणां समूहः स्त्रैणम् । स्त्रीजनता शुद्धान्तस्त्रिय इत्यर्थः ।
।
स्त्रीपुंसाभ्यां नस्नञौ भवना' दिति नञ् । तस्य कपोलभित्तयः
प्रशस्ताः कपोला: गण्डा इति विग्रहः ।
' गण्डौ क़पोलौ
इत्यमरः ।
'
' प्रशंसावचनै ' श्चेति समासः । " मतलिको मिश्रास्स्युः प्रकाण्डस्थल
भित्तय: । हस्तपाशतटा: पाद: पालीमचचिकादय: " इति गणपाठे
भित्तिशब्दस्य प्रशंसावचनत्वेन पाठात् । ताः कर्त्यः । तरणे: सू
'तरणिस्तरणेऽकें शौ कुमार्योषधिनौकयो: '
इत्यमरः । ( तस्य )
'करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयो: ' इति
रक्ती
करैः किरणैः ।
मेदिनी । अनरुणाः अरुणा: संपद्यमानाः कृताः अरुणीकृताः
कृताः । आपादितशोणवर्णा इत्यर्थः । अभूततद्भावे च्विः ।
वितीत्त्वम् । तादृशास्सत्य: मदिराया: मद्यस्य
मद्येऽपि ' इत्यमरः । कर्मणि षष्ठी । आस्वादनम् रासनम्
मद्यपानमित्यर्थः ।
तत् अन्तरा तेन विना ।
च्वा
(
"
"
"
इति ॥
"
,
अस्य
मदिरा कश्य
ऽपीत्यर्थः । ( 'अन्तरान्तरेणे ; ति द्वितीया । अन्तराशब्दो मध्याक
पानम्
मद्यपानमकृत्वा
इति काशिकावृत्तिः ।
यथाह वृत्तिकार :
तत्रान्तराशब्दो
मध्यमाधेयप्रधानमाचष्टे । अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा
त्वां च मां च कमण्डुलुः । अन्तरेण त्वां च मां च कमण्डुलुः ।
अन्तरेण पुरुषकारं न किञ्चिल्लभ्यत" इति । अमरसिंहस्तु अथान्त
रेऽन्तरा। अन्तरेण च मध्ये स्युः इति मध्यार्थकावेव द्वावुदाजहार ।