This page has not been fully proofread.

4:06
 
मधुराविजये
 
रयवलिगतवाहनो रविः
पयसां राशिमवाप पश्चिमम् ॥
 
11 2 11
 
परिचूषितेति ॥ रविः सूर्यः । अम्बुजैः सरसिजैः पद्मः।
अम्बुजशब्देन शैत्यातिशयस्तस्मिन् द्योत्यत इति सूर्यतेजधारण
सामर्थ्यं तस्मिन्नवगम्यते । तैः कर्तृभिः । परिचूषिता निश्शेषं पीता
स्वस्मिन् संक्रमिता दीप्तिः कान्तिः तेजो वा यस्य तादृशः । यथा
कश्चिन्नायकः कया चिन्नायिकया संगतस्तयापहृततेजाः पुनः प्रयतते
 
तदधिगमाय तद्वदयमपि पद्मिनीपतिरिति भावः । यद्वा ।
 
कृतावतारोऽयं लोकवान्धवस्स्वसर्वस्वार्पणेन पद्मानामुपकुर्वन् पुनर्लोकोप
काराय दीप्तिसंपादने प्रयतत इति वावगन्तव्यम् । चूषितशब्दस्वारस्येन
प्रथम एवार्थस्समुचित इति प्रतिभाति । तादृशस्सन् । उर्वस्य अपत्यं
पुमान् और्व अग्निज्वालामयः पुरुषः बडवाग्निः । 'और्वस्तू बडवा
ऋष्यण् ( " उर्वेण किल
 
नलः इत्यमरः ।
 
अयोनिजपुत्त्रार्थिना
 
ऊरुर्मथितः । तत्र ज्वालामयः पुरुषो जातः ।
 
तस्य समुद्र आधार
 
आसी" दिति श्रुतिः । उर्वस्य जातोऽग्निमयः पुरुषस्स्वाहाराय सर्व
लोकान् दग्घुं प्रवृत्तः, तदानीं लोकपितामहो ब्रह्मा बडबामुखाकृत्या
समुद्रेऽस्य निवासम्, आहारश्चास्य समुद्रज़लं ददामीति तथा
पित्रा तं न्यवारयदिति हरिवंशगाथा ) तस्मात् और्वतः पञ्च
 
स्तसिः ।
 
ऊष्माणम् त्विषम् दीप्तिम् ।
 
ज्येष्ठे ।
 
'ऊष्मो घर्मेऽश्रुणि तथा
 
ऊष्मा स्त्रियां त्विषि' इति वोपालितः ।
 
(
 
मन ' इति न
 
"
 
(
 
यद्वा परोपकृतये
 
ङीप् ।
 
'डाबुभाभ्या' मिति वैकल्पिकत्वान्न च टाप् ।
 
अवाप्तुम् प्राप्तुमिवेति संभावना । वल्गितम् धाराविशेषः
 
,
 
पुनः भूयः
 
वलितं
 
((
 

 
"
 
पुनः अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम्' इति नाममाला 1
 
धारास्तु पञ्च ।
 
आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम्
 

 
गतयोऽमू पञ्चधाराः" इति । तदेषामस्तीति वल्गिताः । अशं आद्यच् ।