This page has not been fully proofread.

षष्ठसर्ग:
 
अभिमतपददर्शनै रयत्नै
 
रतिमदनं स्वममंस्त कम्पराजः ॥
 
401
 
GOT
 
॥ 68 ॥
 
चिकुरेति ॥ कम्पराजः । कर्ता । कामिन्यः स्वसुन्दर्यः तासाम् ।
चिकुराणाम् केशानाम् । कर्मणि षष्ठी । नियमनेषु नियन्त्रणेषु बन्ध
नेषु तत्केशसंयमनावसरेष्वित्यर्थः । किश्च । अभिनववस्त्राणि नूतन
वासांसि वस्त्रान्तराणीति यावत् । तेषाम् परिग्रह स्वीकारः धार
णमित्यर्थः । तदन्तरेषु तदवकाशेषु जलस्विन्नवस्त्रापनयने पुनर्वस्त्रा
 
न्तरधारणसमयेष्वित्यर्थः । अयत्नैः अविद्यमानस्वप्रयत्नैः यत्नं विनैव
 
हठाल्लब्धैः । अभिमतानि स्वस्य
 
अत्यन्तं प्रियाणि पदानि नख
 
ऊरुमूलनख
 
पदानि नखक्षतानि ऊरुमूलादिषु कृतानीत्यर्थः । तेषाम् दर्शनानि
विलोकनानि तैः । करणभूतैः । नखक्षतदर्शने नायिकानामत्युत्सुकता
भवति । अतएव कालिदासः परमेश्वरमेवं वर्णयति
मार्ग़राजिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं
कुर्वतीं प्रियतमामवारयत्" इति । नखपदान्येव ' नामैकदेशे नामग्रहण
मिति न्ययेन पदशब्दव्यवहृतान्यत्रेत्यवगन्तव्यम् । यद्वा - अभिमतपदानि
स्वाभिलषितानि तत्तदवयवस्थानानि तेषाम् दर्शनानि विलोकनानी
त्यादि पूर्ववत् । तैः । स्वम् आत्मानम् अतिमन्मथम् मन्मथमति
क्रान्तम् मन्मथस्यापि नियन्तारम् स्वस्य भृत्यभावमापनं काममिति
यावत् । तथाविधम् । अमंस्त अब्रुध्यत । यथाविधि तृतीयपुरुषार्थस्य
कृतार्थता संवृत्तेति परं मुमुदे कम्पराज
 
इति
 
सिद्धया स्वस्य
 
वक्यार्थः । अयं भावः । 'नायक' प्रार्थ्यमाना अपि शृङ्गारसर्वस्व
भूतानि स्वावयवस्थानानि न दर्शयन्ति तेभ्यो लज्जया मन्मथवशा
अपि नार्यः । इदानीं मन्मथः प्रयत्नमन्तरैव ताभिस्तानि दर्शयतीति
राजायं स्वानुकूलत्वेन स्वभृत्यभावमापन्नं कामं मत्वा परं तुतोष -
 
इति ॥