This page has not been fully proofread.

400
 
मधुराविजये
 
रहाणाम् रदनानाम् दन्तानाम् अङ्काः रेखाः नखक्षतानि दन्तक्षतानि
चेत्यर्थः ।
'अङ्को रूपकभेदाङ्गचित्रे रेखाजिभूषणे ' इति मेदिनी ।
ते यस्मिन् तथोक्तम् । अनाच्छादितत्वेन तत्तदवयवस्थानेषु
प्रकाशमानदन्तक्षतनखक्षतैश्शोभायमानमित्यर्थः
 
स्फुटं
 

 
नखरदनाङ्ग ' मिति
पूर्वः पाठः । अस्मिन् पाठे नखरदनशब्दौ लक्षणया नखक्षतदन्तक्षत
परौ। तानि अङ्गेषु यस्येति बहुव्रीहिः । तदित्यर्थः । अङ्गनाना
मित्यनुप्रासोऽप्यस्मिन्ननुकूलः । लक्षणाव्यधिकरणबहुव्रीह्माश्रयणक्लेशोऽ
त्रेत्यङ्कमिति परिगृहीतमस्माभिः । किञ्च परिगलन्ति मिलत
अवयवैर्गाढं संश्लिष्यन्ति आर्द्राणि क्लिन्नानि दुकूलानि सूक्ष्म
वस्त्राणि । तैः दर्शिताः साक्षात्कारिताः दर्शनपथमारूढा इत्यर्थः ।
 
जलक्लिन्नात्मावयव
 
किञ्च ।
 
जलकणै:
 
तादृशाः ऊरवः उत्सङ्गाः यस्य तत् ।
लग्नप्रतनुवासोभिर्दर्शितोरुसौभाग्या इत्यर्थः ।
 
उदकविन्दुभिः दन्तुरा उन्नतनताः दीर्घकुन्तलानाम् आयतशिरोरुहाणाम्
 
अग्राः अग्रभागाः यस्मिन् तत् ।
 
केशाग्रभागयुतमित्यर्थः। तादृशम् वपुः शरीरम् । कर्म ।
जलबिन्दुभिराक्रान्तत्वेन दन्तुरित
• कलायाम् कलायाम् प्रतिक्षणम् । वीप्सायामव्ययीभावः । अष्टादश
 
अनुकलम्
 
कलांशमात्रे शिल्पादौ कलना
 
ऐक्षत अपश्यत् । सहजसौन्दर्यस्य कृत्रिम
 
(
 
निमेषपरिमितः कालः कलेत्युच्यते ।
 
कालभेदयोः
 
इत्यमरः ।
 
"
 
सौन्दर्यादतिचारुत्वमिति तदालोकनपर: कम्पराजस्तदर्शनेनैव तृप्ति
 
प्रापेति तात्पर्यार्थः । प्रकृतिसौन्दर्यस्य दर्शनीयतां वर्णयन्ति
 
महा
 
कवयः
 
'आमृष्टास्तिलकरुचस्त्रजो निरस्ताः नीरक्तं वसनमपाकृतो
 
स्वपक्षव्याघातादिति
 
सुतरां
 
ऽङ्गरागः ।
 
चकार चारूः
 
• कामस्त्रीरनुशयवानिव
 
इति ॥
 
चिकुरनियमनेषु कामिनीना
 
मभिनववस्त्रपरिग्रहान्तरेषु ।
 
"