मधुराविजयम् /537
This page has not been fully proofread.
  
  
  
  400
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
रहाणाम् रदनानाम् दन्तानाम् अङ्काः रेखाः नखक्षतानि दन्तक्षतानि
चेत्यर्थः ।
'अङ्को रूपकभेदाङ्गचित्रे रेखाजिभूषणे ' इति मेदिनी ।
ते यस्मिन् तथोक्तम् । अनाच्छादितत्वेन तत्तदवयवस्थानेषु
प्रकाशमानदन्तक्षतनखक्षतैश्शोभायमानमित्यर्थः
   
  
  
  
स्फुटं
   
  
  
  
।
   
  
  
  
नखरदनाङ्ग ' मिति
पूर्वः पाठः । अस्मिन् पाठे नखरदनशब्दौ लक्षणया नखक्षतदन्तक्षत
परौ। तानि अङ्गेषु यस्येति बहुव्रीहिः । तदित्यर्थः । अङ्गनाना
मित्यनुप्रासोऽप्यस्मिन्ननुकूलः । लक्षणाव्यधिकरणबहुव्रीह्माश्रयणक्लेशोऽ
त्रेत्यङ्कमिति परिगृहीतमस्माभिः । किञ्च परिगलन्ति मिलत
अवयवैर्गाढं संश्लिष्यन्ति आर्द्राणि क्लिन्नानि दुकूलानि सूक्ष्म
वस्त्राणि । तैः दर्शिताः साक्षात्कारिताः दर्शनपथमारूढा इत्यर्थः ।
   
  
  
  
जलक्लिन्नात्मावयव
   
  
  
  
किञ्च ।
   
  
  
  
जलकणै:
   
  
  
  
तादृशाः ऊरवः उत्सङ्गाः यस्य तत् ।
लग्नप्रतनुवासोभिर्दर्शितोरुसौभाग्या इत्यर्थः ।
   
  
  
  
उदकविन्दुभिः दन्तुरा उन्नतनताः दीर्घकुन्तलानाम् आयतशिरोरुहाणाम्
   
  
  
  
अग्राः अग्रभागाः यस्मिन् तत् ।
   
  
  
  
केशाग्रभागयुतमित्यर्थः। तादृशम् वपुः शरीरम् । कर्म ।
जलबिन्दुभिराक्रान्तत्वेन दन्तुरित
• कलायाम् कलायाम् प्रतिक्षणम् । वीप्सायामव्ययीभावः । अष्टादश
   
  
  
  
अनुकलम्
   
  
  
  
कलांशमात्रे शिल्पादौ कलना
   
  
  
  
ऐक्षत अपश्यत् । सहजसौन्दर्यस्य कृत्रिम
   
  
  
  
(
   
  
  
  
निमेषपरिमितः कालः कलेत्युच्यते ।
   
  
  
  
कालभेदयोः
   
  
  
  
इत्यमरः ।
   
  
  
  
"
   
  
  
  
सौन्दर्यादतिचारुत्वमिति तदालोकनपर: कम्पराजस्तदर्शनेनैव तृप्ति
   
  
  
  
प्रापेति तात्पर्यार्थः । प्रकृतिसौन्दर्यस्य दर्शनीयतां वर्णयन्ति
   
  
  
  
महा
   
  
  
  
कवयः
   
  
  
  
'आमृष्टास्तिलकरुचस्त्रजो निरस्ताः नीरक्तं वसनमपाकृतो
   
  
  
  
स्वपक्षव्याघातादिति
   
  
  
  
सुतरां
   
  
  
  
ऽङ्गरागः ।
   
  
  
  
चकार चारूः
   
  
  
  
• कामस्त्रीरनुशयवानिव
   
  
  
  
इति ॥
   
  
  
  
चिकुरनियमनेषु कामिनीना
   
  
  
  
मभिनववस्त्रपरिग्रहान्तरेषु ।
   
  
  
  
"
   
  
  
  
  
मधुराविजये
रहाणाम् रदनानाम् दन्तानाम् अङ्काः रेखाः नखक्षतानि दन्तक्षतानि
चेत्यर्थः ।
'अङ्को रूपकभेदाङ्गचित्रे रेखाजिभूषणे ' इति मेदिनी ।
ते यस्मिन् तथोक्तम् । अनाच्छादितत्वेन तत्तदवयवस्थानेषु
प्रकाशमानदन्तक्षतनखक्षतैश्शोभायमानमित्यर्थः
स्फुटं
।
नखरदनाङ्ग ' मिति
पूर्वः पाठः । अस्मिन् पाठे नखरदनशब्दौ लक्षणया नखक्षतदन्तक्षत
परौ। तानि अङ्गेषु यस्येति बहुव्रीहिः । तदित्यर्थः । अङ्गनाना
मित्यनुप्रासोऽप्यस्मिन्ननुकूलः । लक्षणाव्यधिकरणबहुव्रीह्माश्रयणक्लेशोऽ
त्रेत्यङ्कमिति परिगृहीतमस्माभिः । किञ्च परिगलन्ति मिलत
अवयवैर्गाढं संश्लिष्यन्ति आर्द्राणि क्लिन्नानि दुकूलानि सूक्ष्म
वस्त्राणि । तैः दर्शिताः साक्षात्कारिताः दर्शनपथमारूढा इत्यर्थः ।
जलक्लिन्नात्मावयव
किञ्च ।
जलकणै:
तादृशाः ऊरवः उत्सङ्गाः यस्य तत् ।
लग्नप्रतनुवासोभिर्दर्शितोरुसौभाग्या इत्यर्थः ।
उदकविन्दुभिः दन्तुरा उन्नतनताः दीर्घकुन्तलानाम् आयतशिरोरुहाणाम्
अग्राः अग्रभागाः यस्मिन् तत् ।
केशाग्रभागयुतमित्यर्थः। तादृशम् वपुः शरीरम् । कर्म ।
जलबिन्दुभिराक्रान्तत्वेन दन्तुरित
• कलायाम् कलायाम् प्रतिक्षणम् । वीप्सायामव्ययीभावः । अष्टादश
अनुकलम्
कलांशमात्रे शिल्पादौ कलना
ऐक्षत अपश्यत् । सहजसौन्दर्यस्य कृत्रिम
(
निमेषपरिमितः कालः कलेत्युच्यते ।
कालभेदयोः
इत्यमरः ।
"
सौन्दर्यादतिचारुत्वमिति तदालोकनपर: कम्पराजस्तदर्शनेनैव तृप्ति
प्रापेति तात्पर्यार्थः । प्रकृतिसौन्दर्यस्य दर्शनीयतां वर्णयन्ति
महा
कवयः
'आमृष्टास्तिलकरुचस्त्रजो निरस्ताः नीरक्तं वसनमपाकृतो
स्वपक्षव्याघातादिति
सुतरां
ऽङ्गरागः ।
चकार चारूः
• कामस्त्रीरनुशयवानिव
इति ॥
चिकुरनियमनेषु कामिनीना
मभिनववस्त्रपरिग्रहान्तरेषु ।
"