This page has not been fully proofread.

षष्ठ सर्गः
 
अथेति ॥ नृपः
 
राजा । क़र्ता । अथ अनन्तरम् प्रियाभि
 
"
 
लाषमनुसृत्य ताभिस्सह कश्चित्कालं जलेषु क्रीडित्वा तदुपरीत्यर्थः ।
विहरणखेद: जलविहारात् संभूतः श्रमः । तेन मन्थराभिः तत्कृत
मन्दगमनाभिः ।
मन्दगामी तु मन्थरः' इत्यमरः । ( ताभिः )
प्रियाभि: स्ववल्लभाभिस्साकम् । सरसः क्रीडादीर्घिकायाः । विबुध
तरु: देवतावृक्षः पारिजातः । मथनम् मन्थनम् ( समुद्र ) क्षोभणम्
तेन अलसाभिः मान्द्यं वहन्तीभिः मन्दरकृतसमुद्रक्षोभेण भृशं खिद्य
न्तीभिरित्यर्थः। अप्सरोभिः सुरकन्याभिः । सहार्थे तृतीया ।' वृद्धो
यूना' इति निर्देशन सहार्थयोगेऽपि तृतीयेति ज्ञापनात् । ताभिस्सह ।
कलशजलनिधेः क्षीराब्धेरिव निरगात् आयात् बहिर्निर्जगाम । पुरा
दुर्वाससश्शापात्स्वर्गलक्ष्मीस्समुद्रे पतिता । तामुद्धर्तुकामा असुरा देवाश्च
क्षीराब्धि ममन्थुः । तस्मात्सुरद्रुमा अप्सरसश्च समं समुद्रादुत्थिताः ।
तथैव कम्पराजोऽपि स्वप्रियाभिस्सह सरसस्समागच्छदित्युपमार्थः ।
इयमुपमा राजस्त्रीणां लोक़ातिशायि सौन्दर्यम्, कम्पराजस्य दान
वीरत्वं च द्योतयति । वाक्यार्थोपमेयम् । उपमानं तु पुराणप्रसिद्धम् ।
कालिदासीयं
पद्यमेकमेतेन साम्यं वहतीव दृश्यते
 
""
 
तस्मा
 
त्समुद्रादिव मध्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज । लक्ष्म्येव सार्धं सुर
राजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजः " इति ॥
 
-
 
399
 

 
स्फुटन खरदनाङ्कमङ्गनानां
परिलगदार्द्र दुकूलदशितोरु ।
वपुरनुक़लमैक्षत क्षितीशो
जलकणवन्तुरदीर्घ कुन्तलाग्रम् ॥
 

 
स्फुटेति ॥ क्षितीशः भूपतिः कम्पनः । कर्ता । स्फुटानि व्यक्तानि
चन्दनानुलेपनादीनामपगतत्वेन भृशं प्रकाशमानानि । नखानाम्
 
कर
 
67
 
11