This page has not been fully proofread.

398
 
परिलुलितललामचचिकाभि
विहतिरसान्महिलामचचिकाभिः ॥
 
मधुराविजये
 
जलक्रीडा उपसंहरति
 
अपीति ॥ परिलुलिते आकुले विलुप्ते । ललाम
चर्चेव चर्चिका चन्दनानुलेपश्च । 'चर्चा तु चाचिक्यं
इत्यमरः । ते यासां ताभिः । अत्यन्तं कृतजलक्रीडाविहरणाभिरपीति
 
मतल्लिका
 
भावः । महिलामचचिकाभिः प्रशस्ताभिः स्त्रीभिः ।
मर्चाचिका प्रकाण्डमुद्घतल्लजी ' इत्यमरः । ताभिः कर्तीभिः । दयित
तमेन अत्यन्तं प्रीतिपात्रेण भर्त्रा । वारिताभिः निवारिताभिः प्रति
षिद्धाभिरपि । प्रियप्रीतिमप्यतिक्रम्य प्रवृत्ता क्रीडालोलता तासामिति
भावः । ताभिः गृहसरसः क्रीडावाप्याः कृत्रिमजलाशयस्य
स्सरसी सर: ' इत्यमरः । तस्य वारि जलम् । कर्म । विहृतिरसात्
क्रीडानुरागात् मुग्धात्वेनेत्यर्थः । न विजहे नात्याजि । जलक्रीडाभि
 
' कासार
 
स्ता न तृप्ता भूयोऽपि क्रीडितुमैच्छन्निति
 
भावः ।
 
अव्यसनी
 
कम्पराजस्समयौचितीं विज्ञाय जलक्रीडाभ्यः प्रिया न्यषेधत् । मुग्धा
 
स्तास्तु क्रीडालौल्येन तास्वतिप्रसक्ता अभूवन्निति तात्पर्यार्थः ।
प्रतिपादद्वयं पादान्तयमकम् । यमकस्य तु लक्षणमित्थमुक्तम्
श्रुतीनां भिन्नानामभिधेयैः परस्परम् ।
 
तन्निरूप्यते " इति ॥
 
1
 
"
 
अथ विहरणखेदमन्थराभि
स्सह निरगात्सरसो नृपः प्रियाभिः ।
कलशजलनिधेरिवाप्सरोभि
 
विबुधत रुमंथनश्रमालसाभिः ॥
 
65
 
तिलक़म्
 
स्थासकः
 
-
 
" तुल्य
 
वर्णानां यः पुनर्वादो यमकं
 
अत्र
 
66 11
 
"