This page has not been fully proofread.

397
 
64)
 
षष्ठ सर्ग:
 
णुद प्रेरणे लुङ् ।
 
बहि: बाह्याय अनुदत् प्रैषयत् निरकासयत् ।
" प्रेष्यति प्रचोदयति क्षिप्यति शवति क्षिपति व्यापारयतीह नुदति
नुदते च " इति भट्टमल्लः । तत्तथैवेत्युच्यते - जडिमा अज्ञता अवि
वेकः । डलयोरैक्याज्जलिमेत्यपि । तेन समन्वितः युतोऽपि अविवे
जलमपीति च । कोऽपि यः
क्यपि । किमुत विवेकीति भावः ।
कश्चिदपि यादृशोऽपि । श्रुतिविषयात्
हितो धर्म इत्यर्थः ।
 
श्रुतिविषयः वेदगोचरः तद्वि
 
अन्यत्र श्रुती कर्णं तयोविषयः
 
तदाश्रयः
 
ज्ञातस्तत्र गोचर
 
संसर्गम्
 
प्रदेशः । कर्णमूलमित्यर्थः । ' विषयो यस्य यो
देशयोः । शब्दादौ जनपदे च ' इति हैमः । तस्मात् पतितैः च्युतैः
अधोगतैः । अन्यत्र पतितैः बहिष्कृतैः वेदबाह्यः पातकिभिरिति च ।
मैत्त्रीम् सहवासम् सहस्थितिम् । अन्यत्व मैत्रीम् स्नेह
न करोति नाचरति नाङ्गीकरोतीत्यर्थः । पतितसंसर्गादपि पातित्य
संभवादिति भावः । यथाहापस्तम्ब न पतितैस्संव्यवहारो विद्यते
इति । अयं भावः । जलक्रीडासंरम्भे स्त्रीणां कर्णपूरा: प्रवाहे पतन्ति ।
पतिता: प्रवाहवेगाद् बहिर्गच्छन्ति । तदेतदित्थं प्रौढोक्त्या कथ्यते ।
जडा अपि ये केऽपि श्रुतिधर्माद् भ्रष्टैर्महापातकिभिर्न संसर्गमङ्गीकुर्वन्ति
लोके । तत्संसर्गेण स्वस्थापि महापातकित्वसंभव इति भिया । अ
मपि जडिम ( जलिम ) युतो जड: प्रवाहश्श्रुतिविषयभ्रष्टाः ( कर्ण
मूलच्युता: ) इति कर्णपूरैस्सहवासं नाङ्गीकरोतीति । अत्र चोत्तरा
गतसामान्येन प्रकृतविषयः पूर्वाधंगतस्समर्थ्यत इत्यर्थान्तरन्यासोऽल
ङ्कारः । अयं च समर्थनवाक्यगतश्लेषमूलातिशयोक्त्या संकीर्यते । ए
त्साम्यं वहतीव कश्चन श्लोक शिशुपालवधे प्रतिभाति । -
पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्च्युत
मसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुः " इति ॥
 
"( आरूढः
 
अपि दयिततमेन वारिताभि
गृहसरसो विजहे न वारि ताभिः ।
 
"}