This page has not been fully proofread.

306
 
मधुराविजये
 
कुचकलशतटाः । तेषु अत्यन्तं दर्शनीयेषु कुचकुम्भेषु । ' प्रशंसावचनैवे ' ति
 
,
 
मतल्लि
 
पादः पाली
 
समासः । तटशब्दश्च गणव्याख्यायां मतल्लिकादिगणे पठितः
कोद्घमिश्रास्स्युः प्रकाण्डस्थलभित्तयः । हस्तपाशतटा:
मर्चाचिकादयः " इति । नखरपदानि नखवणानि नखक्षतानि अलक्षि
तानि अदृष्टानि । अभूवन् आसन् । नखक्षतानां केसराणां चाप्यरुण
तया तत्त्रैक्यं ग़तानि तानि दृष्टिगोचराणि नासन्निति भावः । शोण
वस्तुप्रस्तावे देवेश: " नेता नखक्षतं क्षत्त्रधर्मरौद्ररसादयः" इति ।
पीतवस्तुप्रस्तावे " किञ्जल्कवल्कले शालिहरितालमनश्शिला: " इति ।
स एव पीतलोहितयोरैक्यमित्यप्याह । जलसेचनादिभिः प्रक्षालितेषु
कुचचन्दनादिषु तत्र प्रियनिक्षिप्तानि नखक्षतानि यद्यपि
द्रष्टव्यानि, तथापि किञ्जलकेषु विलीनानि तानि किञ्जलकतयैव दर्श
नीयान्यासन्निति निर्गलितोऽर्थः । अतएव मीलनमलङ्कारः
 
विस्पष्टं
 
" मीलनं
 
...
 
-
 
विहृतिरय परिच्युतान् वतंसा
नसितदृशामनुदद् बहिः प्रवाहः ।
नहि जडिमसमन्वितोऽपि कोऽपि
श्रुतिविषयात्पतितैः करोति मैत्त्रीम् ॥
 
• वस्तुना यत्र वस्त्वन्तरनिगृहनम् " इति तल्लक्षणात् । अस्याः कल्प
नाया हस्तावलम्बनं प्रयच्छतीव भारविकृतेयं वर्णना- तिरोहिता
तानि नितान्तमाकुलैरपां विगाहादलकैः प्रसारिभिः । ययुर्वंधून
नानि तुल्यतां द्विरेफवृन्दान्तरितैस्सरोरुहैः" इति ।
 
"(
 
1
 
11 64 11
 
विह्नतिर
 
वितीति ॥ प्रवाहः स्रोतः अम्बुवेगः । कर्ता ।
जलविहरणत्वरा तदुत्सुकतेत्यर्थः । तस्मात् परिच्युतान् भ्रष्टान्
दृशाम् ( असिता: मेचका: नीला: दृशः नेत्राणि यासाम् तासाम्,
मेचकाक्षीणामित्यर्थः । तासाम् वतंसान् अवतंसान् कर्णपूरान् ।
"भागुरिरल्लोपमवाप्यो रुपसर्गयो: " इत्यल्लोपो भागुरमतेन ।
 
'वष्टि
 
तान् ।
 
असित