This page has not been fully proofread.

षष्ठसर्ग़:
 
क्रियातौल्यादिति भावः । स्पृहणीयताम् अभिलषणीयताम्
 
स्वकर्तृकत्वेन
 
यमरम
 
नन्दनीयताम् स्वस्य आनन्दहेतुताम् अयासीत् अगमत् ( तादृश )
(
माकारं साभिलाषं स ददर्शेत्यर्थः । या प्रापणे लुङ् ।
नमाता ' मिति सगिटौ । जलेन क्रीडन्तीषु तास्त्रधररागः प्रणष्टः ।
कज्जलनीलिमा चापगतः । तिलकं च
च प्रमृष्टम् । अधरनेत्रमुख
चुम्बनैरधररागादिप्रणाशस्सुरतसम्मर्देऽपि भवति । एतादृशाः कान्ता
जलक्रीडा
दृष्ट्वा रतिकेलिषु महान्तमानन्दं नायका अनुभवन्ति ।
स्वपि तथैवैता दृष्ट्वा प्रकृतिसौन्दर्यसम्मोहितः कम्पराजोऽभ्यनन्ददिति
तात्पर्यार्थः। उपमालङ्कारः। सुरतसम्मर्दने भ्रष्टतिलकादीनि नायिका
वदनानि दृष्ट्वा नायकास्संतुष्यन्तीत्येवमाचष्टे कालिदासः - " स
प्रजागरकषायलोचनं गाढदन्तपरिपीडिताधरम् । आकुलालकमरंस्त रांग
जलक्रीडा वर्णयन्
वान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् " इति ।
 
भारविरप्येवमाह
 
" विपत्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि
 
बिभ्रतीश्श्रियम् । निरीक्ष्य रामा बुबुधे नभश्वरैरलङ्कतं तद्वपुषैव
 
मण्डनम्
 
इति ॥
 
परिमुषितपटीरलेपनेष्व
 
"
 
-
 
(प्य) विरललग्नसरोजकेसरेषु ।
कुच कलशतटेषु कुन्तलीनां
नखरपदानि न लक्षितान्यभूवन् ॥
 
ძვე5
 
(
 
11 63
 
11
 
स्थासकानि गन्धसारचर्चाः येषु
 
परिमुषितेति ॥ परिमुषितानि अपहृतानि पटीरलेपनानि चन्दन
तथोक्तानि । तेषु । जलविहरणेन
दूरीकृतचन्दनलेपनेष्वित्यर्थः । तथाभूतेषु सत्स्वपि । अविरलम् सान्द्रं
• यथा तथा लग्नानि सक्तानि तत्र
पद्मकिंजल्काः येषु । तेषु । पद्मकिंजल्कैस्सम्यगाच्छादितेष्वित्यर्थः । कुन्ती
नाम् कर्णाटस्त्रीणाम् कुचकलशा: स्तनकुम्भाः । प्रशस्ताः कुचकलशाः
 
आस्थितानि सरोजकेसराणि