This page has not been fully proofread.

304
 
मधुराविजये
 
एनम् इमम् । द्वितीया
निमीलिते अक्षिणी नेत्रे
 
टौस्स्वेन ' इत्येनादेशः । परिमीलिते गाढम्
यस्य । तादृशम् । निमीलितनेत्रद्वन्द्वम् ।
रिति षच् । व्यधित
व्यतनुत अकरोत् ।
विपूर्वात् धानो लुङ् । ' स्थाघ्वोरिच्चे' तीत्त्वम् । 'ह्रस्वादङ्गा
 
बहुव्रीहौ सक्थ्यक्ष्णो'
 
"
 
कम्प
 
दिति सिचो लोपः । " कृतौ करोत्यावहति विदधात्यादधाति च ।
वितनोत्यात्मने पञ्च
इति भट्टमल्लः । नायकाः नायिकासु स्वकृत
नखक्षतानि दृष्ट्वा तदानींतनमानन्दं स्मरन्त इव मोदन्ते ।
राजोऽपि तथैवैकस्यां नायिकायां स्वकृतनखक्षतानि दृष्ट्वा भृश
मानन्दपारवश्यमनुभवति । सपत्नीमात्सर्येण तदसहमाना चापरा नायिका
जलक्लिन्ननेत्रं तं कृत्वा तद्वयापार निरोधनेन वैरनिर्यातनं करोतीति
 
तात्पर्यार्थः
 
: । एषा नायिका मानवती क्रियाविदग्धा च
शब्देन विहृतेरसत्यत्वप्रतिपादनं कृतमिति कैतवापह्न तिरलङ्कारः ॥
 
1₁
 
"
 
विशदमधरमक्ष्यनञ्जनाभं
 
विगतललाम वितन्वती ललाटम् ।
रतिरिव जलकेलिरङ्गनाना
 
मवनिपतेः स्पृहणीयतामयासीत् ॥
 
विशदमिति ॥ अङ्गनानाम् ( स्व ) वधूनाम् ।
जलक्रीडा । कर्त्री । अधरम् अनूर्ध्वमोष्ठम् विशदम् लाक्षाद्य
स्वच्छं यथा तथा । किञ्च । अक्षि नेत्रे । जातावेकवचनम् । अञ्ज
नस्य कज्जलस्य आभा कान्तिः अञ्जनाभा, अविद्यमाना अञ्जनाभा
यस्मिन्निति विग्रहः । 'ननोऽस्त्यर्थाना' मित्युत्तरपदलोपः ।
विधं च । ललाटम् फालम् विगतम् अपग़तम् ललामम् तिलक
'प्रधानध्वजशृङ्गेषु पुण्ड्रवालाधिलक्ष्मसु
 
तथा
 
यस्मिन् तथोक्तम् ।
 
वाजिप्रभावेषु ललामं स्याल्ललाम च "
 
वितन्वती कुर्वती आचरन्ती । अवनिपतेः राज्ञः
 
T
 
62
 
जलकेलि:
 
रतिः
• इति रुद्रटः । तथाविधं च
 
सुरत