This page has not been fully proofread.

392
 
मधुराविजये
 
स्तनतट लुलितः क्रमेण तासां
मुखश शिबिम्बमचुम्बदम्बुपूरः ॥
 
60 11
 
चरणेति ॥ अम्बुपुर: जलप्रवाहः । कर्ता । कश्चिन्नायक इति
गम्यते । चरणयोः पादयोः । कुपिताया नायिकाया इति गम्यते ।
विलुठितः संश्लिष्टः परिवेष्टितः चरणपर्यन्तं संक्रान्त इति यावत् ।
तत्र संसक्तः प्रणतः कृतपादचुम्बन इति गम्यते । विलङ्घिते उल्ल
विते अतिक्रान्ते उपरि गते ऊरुदघ्नं व्याप्ते इत्यर्थः ।
र्थोऽपि । विशेषेण लङ्घिते अत्यन्तं प्राप्ते गाढ़ संस्पृष्टे । अनेनोरु
 
लधिगत्य
 
संप्राप्तम् तत्र संप्रविष्टमित्यर्थः ।
चक्राकारा नाभिः येन । नीवि
 
क्रमेण क्रमतः यथाक्रममित्यर्थः ।
 
संवाहनं गम्यते । तादृशौ ऊरू येन तथोक्तः । किञ्च ।
परिगता
प्राप्ता । शिथिलितेति राम्यते । नीविः स्त्रीकटीवस्त्रबन्धः येन ।
' कृदिकारे' तिवाङीष् । अवाप्तम्
समुपलब्धमिति गम्यते । नाभिचक्रम्
शिथिलीकृत्य चुम्बितनाभिप्रदेशः इति गम्यते । स्तनतटयोः
शयोः लुलितः क्षुभितः संचलितः स्खलितः । अन्यत्र प्रतिहतः अव
रुद्धः तत्रैव भ्रान्तः पुनः पुनराचरितस्तनचुम्बन इति च गम्यते ।
व्यर्थः । तासाम् जलक्रीडासक्तानां स्त्रीणाम् शशिबिम्बमिव मुखम्
अवयवानां स्थितिक्रममनुल्लङ्ख्ये
तथोक्तम् । चन्द्रसदृशं मुखमित्यर्थः । अचुम्बत् अस्पृशत् । मुखचुम्बन
अत्र सरस्सु जलक्रीडार्थमवतरन्तीनां स्त्रीणां
मभवज्जलप्रवाह इत्युच्यते । 'अचुम्ब' दित्यनेन 'विलुठिते 'त्यादि
ऊरुप्रमाणमनन्तरं स्तनद्वयसं ततो मुखमा
विशेषणसाम्यादप्रस्तुतनायकव्यवहा रसमारोप इति समासोक्तिरलङ्कारः ।
यथा कश्चन नायकः विदितान्यासङ्गतया कुपिताः नायिकाः प्रसाद
यति । तद्वदयमपि चरणचुम्बनादि करोतीति प्रतीयते । अत्र नायिका
 
माचरदिति गम्यते ।
 
प्रथमतः पाददघ्नं तत
 
गुरुमाना
तस्याः
 
नायकश्च शठः ।
 
" चरणपातभूषणाद्यपनेयो गुरुः
 
"कामिनीविषयककपटपट " रिति तस्य च लक्षणे ।
 
इति
नायि