मधुराविजयम् /521
This page has not been fully proofread.
  
  
  
  384
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
मन्यसे वा तन्त्रेत्याचष्टे नवानि सद्यो विकसितानि कुसुमानि
   
  
  
  
गाढान्ध
   
  
  
  
पुष्पाणि तेषाम् रजांसि परागाः तान्येव अन्धकारबन्धाः
काराः तैः। कुसुमधूलयस्सर्वत्र व्याप्तास्सूर्यकिरणप्रसारमत्र प्रतिरुन्धन्ति ।
अतोऽन्धकारबन्धुरा दिशो दिनमपि रात्रि कुर्वत्यः विजनतां
यन्तीति भावः । अतएव इदम् वनम् अयम् आरामः कृत्रिमं क्रीडो
   
  
  
  
कल्प
   
  
  
  
द्यानम् प्रमदावनमिति यावत् । दिवापि अहन्यपि
'अधिकरणार्थ
प्रधानकमव्ययमिदम्। अभिसरणस्य संकेतस्थानगमनस्य तत्र गत्वा
क्रीडितुमित्यर्थ: । अर्हम् योग्यम् उचितम् । अतो न प्रमादेन स्थातव्यं
भवत्येति भावः । अभिसारिकाश्च त्रिधा विभक्ताः । दिवाभिसारिका:
ज्योत्स्नाभिसारिका: तमिस्राभिसारिकाचेति । दिवाभिसरणप्रदेशाश्वेत्थं
   
  
  
  
निर्दिष्टाः – "सरित: पुलिनं वेला कान्तारारामभूधराः ।
   
  
  
  
लतागृहाणि
   
  
  
  
चित्राणि शय्या किसलयाञ्चिता । दिवाविहारदेशास्स्यु: " इति ।
कान्तस्य च भवति - "कामार्ताभिसरेत्कान्तं
सारयेद्वाभिसारिका" इति तल्लक्षणात् । शठोऽयं नायकः कान्ताभि
   
  
  
  
अभिसरणं कान्तायाः
   
  
  
  
स्सह प्रयात्यभिसरितुं निगूढ़म् ।
विहाय सावधानचित्ताभ्यामतिवेगेन
   
  
  
  
अतस्त्वया
   
  
  
  
प्रयातव्यमित्यभिधीयतेऽनया ॥
मया च मन्दगमनं
   
  
  
  
1
   
  
  
  
द्रुतं गच्छन्तीं नायिकामन्या नायिका भर्तृसौन्दर्य पराधीना तस्याः
   
  
  
  
द्रुतगमनं सचतुरं वारयति -
   
  
  
  
अथ विदितमियं द्रुता गतिस्ते
मुखमवलोकयितुं निवृत्य भर्तुः ।
न किमलमपराङ्गमेव ताव
इयिततमस्य मृगीदृशां मनांसि ॥
   
  
  
  
शीघ्रविलीनयो: "
   
  
  
  
12 11
   
  
  
  
अथेति ॥ ते भवत्या इयम् भवन्ती द्रुतां शीघ्रा
इत्यमरः । गतिः गमनम् यानम् । भर्तुः पत्युः
   
  
  
  
द्रुतं
   
  
  
  
।
   
  
  
  
66
   
  
  
  
  
मधुराविजये
मन्यसे वा तन्त्रेत्याचष्टे नवानि सद्यो विकसितानि कुसुमानि
गाढान्ध
पुष्पाणि तेषाम् रजांसि परागाः तान्येव अन्धकारबन्धाः
काराः तैः। कुसुमधूलयस्सर्वत्र व्याप्तास्सूर्यकिरणप्रसारमत्र प्रतिरुन्धन्ति ।
अतोऽन्धकारबन्धुरा दिशो दिनमपि रात्रि कुर्वत्यः विजनतां
यन्तीति भावः । अतएव इदम् वनम् अयम् आरामः कृत्रिमं क्रीडो
कल्प
द्यानम् प्रमदावनमिति यावत् । दिवापि अहन्यपि
'अधिकरणार्थ
प्रधानकमव्ययमिदम्। अभिसरणस्य संकेतस्थानगमनस्य तत्र गत्वा
क्रीडितुमित्यर्थ: । अर्हम् योग्यम् उचितम् । अतो न प्रमादेन स्थातव्यं
भवत्येति भावः । अभिसारिकाश्च त्रिधा विभक्ताः । दिवाभिसारिका:
ज्योत्स्नाभिसारिका: तमिस्राभिसारिकाचेति । दिवाभिसरणप्रदेशाश्वेत्थं
निर्दिष्टाः – "सरित: पुलिनं वेला कान्तारारामभूधराः ।
लतागृहाणि
चित्राणि शय्या किसलयाञ्चिता । दिवाविहारदेशास्स्यु: " इति ।
कान्तस्य च भवति - "कामार्ताभिसरेत्कान्तं
सारयेद्वाभिसारिका" इति तल्लक्षणात् । शठोऽयं नायकः कान्ताभि
अभिसरणं कान्तायाः
स्सह प्रयात्यभिसरितुं निगूढ़म् ।
विहाय सावधानचित्ताभ्यामतिवेगेन
अतस्त्वया
प्रयातव्यमित्यभिधीयतेऽनया ॥
मया च मन्दगमनं
1
द्रुतं गच्छन्तीं नायिकामन्या नायिका भर्तृसौन्दर्य पराधीना तस्याः
द्रुतगमनं सचतुरं वारयति -
अथ विदितमियं द्रुता गतिस्ते
मुखमवलोकयितुं निवृत्य भर्तुः ।
न किमलमपराङ्गमेव ताव
इयिततमस्य मृगीदृशां मनांसि ॥
शीघ्रविलीनयो: "
12 11
अथेति ॥ ते भवत्या इयम् भवन्ती द्रुतां शीघ्रा
इत्यमरः । गतिः गमनम् यानम् । भर्तुः पत्युः
द्रुतं
।
66