This page has not been fully proofread.

षष्ठसर्ग:
 
(
 
मन्मथधनुर्ज्याघोषभ्रान्तिरिति भ्रान्तिमानलङ्कारः ॥
 
अवनिपतिमनु प्रतस्थुषीणां
हरिणदृशामितरेतरप्रसक्ताः ।
मधुरसमधुरा गिरस्तदानीं
बहुविधभङ्गितरङ्गिता बभूवुः ॥
 
॥ 6 ॥
 
9
 
अतः
 
अवनिपतिमिति ॥ अवनिपतिम् अनु राजानम् कम्पनम् अनु
सृत्य तस्य पश्चादित्यर्थः । पश्चात्सादृश्ययोरनु' इत्यमरः । प्रतस्थु
षीणाम् प्रयातानाम् । स्थाधातोः 'लिट' क्वसुश्चे' ति क्वसुः ।
' वसोस्संप्रसारणम्' इति संप्रसारणम् । अत्र 'छन्दसि लिट् लिटर
कानज्वा, कुवसुश्च' इति छन्दसि लिटः क्वसुविहितः ।
क्वसुरछान्दस एवेति मुनित्रयम् । कविप्रयोगास्तु बहुलाः । ते च
"तं तस्थिवांसं नगरोपकण्ठे, श्रेयांसि सर्वाण्यधिजग्मुषस्ते " इत्यादयः ।
'छान्दसा अपि क्वचिद्भाषयां भवन्ती' ति समाधेया एते । तथा
विधानाम् । हरिदृशाम् एणाक्षीणाम् सुन्दरीणाम् । इतरेतरप्रसक्ताः
परस्परं प्रवृत्ताः ('कर्मव्यतीहारे सर्वनाम्नो द्वे वाच्ये' 'समासवच्च
बहुलम्' इति द्वित्वम् । नित्यं समासवद्भावश्च ।
करणं कर्मव्यतीहारः ।) मधुरसा: मकरन्दद्रवाः द्रवीभूताः पुष्परसाः
मकरन्दप्रवाहा इति यावत् । शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे
 
क़र्मणः परस्परं
 
"
 
}
 
(
 
S77
 
"
 
रसः
 
इत्यमरः । त इव मधुराः रसवत्यः 'मधुरस्तु रसे विषे ॥
 
मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्यवत्' इति विश्वः । बहुविधाः
नैकप्रकाराः भङ्गयः व्याजा: । 'व्याजश्छलनिभे
 
भङ्गि
 
रिति
 
अविच्छिन्नप्रसरवत्यः
 
रभसः ।
 
तैः तरङ्गिताः तरङ्गवत्यः कृताः
 
कम्पराजमनुप्रयातास्त
 
कृता इति यावत् । तादृश्य: गिर: वाचः बभूवुः अभवन् । सव्याजं
ता: परस्परमनेकधा संभाषयांबभूवुरित्यर्थः ।
द्दारा: मयैवायं समुपलभ्यो मयैवायमिति धिया प्रयतमाना: परस्परं