This page has not been fully proofread.

374
 
मधुराविजये
 
परिवहदिति ॥ वधूनाम् राजदाराणाम् सरणि: मार्ग़ः । कर्त्री ।
इदानीं गन्तव्योऽध्वेत्यर्थः । 'सरणि: पद्धतिः पद्या' इति मार्गपर्या
येष्वमरः । परिवहन् प्रवहन् अविच्छिन्नतया प्रसरन् यः अनुराग
पूरः प्रेमप्रवाहः राज्ञि यो निरन्तरस्नेहः तस्य परम्परेति यावत् ।
तेन ईषदूनैः सदृशैः तथा संभाव्यमानैरित्यर्थः । तथोक्तैः । 'ईपदसमाप्ती
कल्पब्देश्यदेशीयरः ' इति कल्पप् । अनुरागश्च कविसमयेऽरुणः ।
 
तथा
 
च कविसमयप्रस्तावे साहित्यदर्पणकाराः
यशसि धवलता वर्ण्यते हासकीयः ।
 
मालिन्यं व्योम्नि पापे
 
रक्तौ च क्रोधरागौ सरिदु
 
-
 
60
 
दधिगतं पङ्कजेन्दीवरादि । तोयाधारेऽखिलेऽपि प्रसरति मरालादिक
पक्षिसङ्घो। ज्योत्स्ना पेया चकोरैर्ज़लधरसमये मानसं यान्ति हंसा:
इति । तैः पदविगलितः पादच्युतैः यावकैः अलक्तकैः ।
 
अरुणताम्
 
तासां प्रस्थाने तदीयः पन्थाः धृतालक्तकेभ्यस्तत्पादेभ्यस्संक्रामितलाक्षा
रक्तिमानम् लौहित्यम् अतीव अत्यन्तम् भृशम् नीता प्रापिता
नुलेपस्सन्निति वाक्यार्थः । नूतनैः नवीनैः सद्य एवोत्पन्नं: आरुण्याति
शयार्थमेवमुक्तिः । पल्लवैः किसलयैः आस्तृता आच्छादितेव । समजनि
 
अभूत् । संपूर्वकाज्जनेर्लुङ् । चले: पाक्षिकचिण ।
 
'चिणो लु' गिति
 
तशब्दस्य लक् ।
 
• मानसे स्थातुमलब्धावकाशा बहिरायाताः किमेते
स्त्रीणां स्वप्रियानुरागा इति संभाव्यमानाः प्रयाणे गमनवेगवशाद्वि
च्युतास्तत्पादयावका मार्ग स्वरक्तिम्ना रञ्जयन्त इत्येवं संभाव्यते ।
सुकुमारपादतला राजदारा असूर्यपश्यास्समागच्छन्तीति पल्लवैः परितो
मार्गमाच्छादितवत्यः किं वनदेवता इति मार्ग़स्संभावनाविषयः ।
अत्रचानुरागपूरकल्पेत्युपमोपक्रमोत्प्रेक्षा "पल्लवास्तृतेवेति संभावना
 
मारुण्यपरिपोषणेन तदङ्गतां गता तत्साङ्कयमनुभवति
 
स्सजातीययोस्सङ्कर " इत्यवगन्तुं शक्यते । इवादीनामिव कल्पबादीना
 
अतो द्वयो
 
मप्युत्प्रेक्षावाचकत्वं न विरुद्धम् ॥