This page has not been fully proofread.

872
 
मधुराविजये
 
वरवणिनीनां लक्षणमेवमुक्तं रुद्रटेन – "शीते सुखोष्णसर्वाङ्गी ग्रीष्मे
 
या सुखशीतला ।
 
भवेद्वरवर्णिनी "
 
भर्तृभक्ता च या नारी सा
इति । तथाविधाभिस्स्वकान्ताभिः समम् । हरिः
नीभिः देवतायुवतिभिः अप्सरोभिस्सह । ' वृद्धो यूने ' त्यादि निर्देश
 
इन्द्रः अमर्त्यकामि
 
(
 
अथ नन्द
 
त्सहार्थयोगेऽपि तृतीया । नन्दनम् तन्नामकम् इन्द्रोद्यानम् ।
नम् इन्द्रोद्याने। नन्दनस्तु तनये हर्षकारिणि । ' इति हैः । तमिव ।
उपमयानया राज्ञः, तत्कान्तानां, तदुद्यानस्य च लोकातिशायि
वैभवसौन्दर्य नित्यविकासितासूच्यन्ते । प्रमदवनम् अन्तःपुरोचितमुद्या
नम् । 'स्यादेतदेव प्रमदवनमन्तः पुरोचितम् इत्यमरः । राजा सस्त्रीको
यत्र क्रीडति तस्य नामेदम् । अतएव 'ङयापोस्संज्ञे ' ति प्रमदाशब्दस्य
पाक्षिको ह्रस्वः । तत् कर्म । समासदत् प्राप । पुष्पापचयार्थे स्त्रीभि
स्सह तत्र प्रविवेशेत्यर्थः । वाक्यार्थोपमेयम् । सर्गेऽस्मिन् पुष्पिताग्रा
वृत्तम् । "
 
अयुजि नयुगरेफतो यकारो युजि
 
पुष्पिताग्रा
 
च नजौ
 
इति तल्लक्षणात् । सर्गोऽयं नायकवनविहारेण
 
रब्धः परिसमाप्यते सस्त्रीको जलक्रीडाभिस्स्नातोऽयं राजा
विरूपाक्षमानर्चेति मङ्गलाशंसनेन ॥
 
11
 
"
 
मुखरितमणिमेखलाक़लापाः
प्रचलितमन्वचलंस्तमायताक्ष्यः ।
उपवनलतिका इवोपगीत
 
भ्रमरकुला मलयाद्रिगन्धवाहम् ॥
 
जरगाश्च
 
7
 
समा
 
भक्त्या
 
2 11
 
कर्तृभूताः। मुखरितः शब्दायमानः मणिमेखलायाः अष्टयष्टिकायुतकटि
मुखरितेति ॥ आयताक्ष्य: आकर्णमायतनेत्राः विशालाक्ष्यः स्त्रियः ।
बन्धभूषणविशेषस्य रत्नमयस्य कलाप: भूषणम् । राहोशिशर इति वद
भेदे षष्ठी । सामान्य विशेषयोश्च तवृक्षादिवत्कर्मधारयो वा कटिबन्ध