This page has not been fully proofread.

366
 
मधुराविजये
 
विद्योपादाने - लङ् । डोलामुखात् पुरु
 
' डोलया रति
 
गुरुमुखादिवेति भावः ।
प्रयोग आन्ध्रभाषासम्प्रदायसिद्धः प्रति
 
, इत्यादावाख्यातस्य
 
दिवेति गम्योत्प्रेक्षा । शिक्ष
षायितशिक्षा सम्यग्गृहीता
विशेषम् अशिक्षत ' इत्ययं
 
भाति । ' सान्दीपेन वेदान् रामकृष्णावपठताम्
तृतीयाप्यान्ध्रयां बहुलतया दृश्यते । तथैवान्नमहिलयानया कवयित्र्या
प्रायोजि किमित्यपि पर्यालोचनीयम् । पुरुषायितम् रतिविशेषः । अत्र
स्वेच्छया श्रमिणि वल्लभे तथा योषिदाचरति पूरु
 
(6
 
रतिरहस्यम्
 
काञ्च्या
 
षायितम् " इति । पुरुषायिते च नायिकानामधोमुखत्वेन विक्षिप्ता
लकत्वं मुखे संभवति । तत्र
श्वलनं भवति । कान्तोपरि
न्मुक्ताहाराणामतीव लौल्यं च
 
पुनःपुनर्जघनचलनेन भृशं
नतमुख्या नायिकाया रतिराभस्या
 
सम्पद्यते ।
 
हस्तताडनचालनादिना
कङ्कणक्वणनं च युज्यते । क्रीडाकरणेन स्त्रियां खेद इति
च स्वेदातिशयः । डोलाविहरणेऽप्येते समा इति डोलया रतिविशे
षाभ्यासोऽभवत्किमित्युत्प्रेक्ष्यते । क्रियोत्प्रेक्षेयम् ॥
 
वसन्तकालोचितं गानं मन्मथपूजाङ्गतया प्रस्तूयते
 
उचितरागविशेषमनोहरे
 
रतिपतेरुप गानविधौ स्त्रियः ।
 
नृपतिगोत्रकृतस्खलना ययुः
प्रियसखीसविधेषु विलक्षताम् ॥
 
11 74 11
 
उचितेति ॥ स्त्रियः राजकान्ताः ।
 
कर्ज्यः ।
 
रतिपतेः उप
 
मन्मथस्य समीपे तत्सन्निधावित्यर्थः । उचितः वसन्तोचितः रागविशेष:
रागभेद: वसन्तरागः सप्तभिस्स्वरस्संपूर्णत्वेन (महा) संपूर्ण रागः ।
तथा चोच्यते "औडव: पञ्चभिः प्रोक्तस्स्वरैष्षडिभस्तू षाडवः ।
 
संपूर्णस्सप्तभिर्ज्ञेय एवं रागास्त्रिधा मताः" इति ।
 
वसन्तरागच