This page has not been fully proofread.

पञ्चमसर्ग:
 
आरुण्य
 
उपवनेध्विति ॥ उपवनेषु आरामेषु । स्फुटाः व्याप्ता: ' स्फुटो
व्यक्तप्रफुल्लयोः । सिते व्याप्ते' इति हैमः । तथाविधाः रुचः
कान्तयः येषां तथोक्ताः । 'स्यु: प्रभारुग्रुचिस्त्विङ् भाभारछविद्युति
दीप्तय: इत्यमरः । तादृशः नवाः नूत्नाः सद्योजाताः ।
परिपोषार्थमेवमुक्ति: । किंशुकानाम् पलाशानाम् कुट्मला: मुकुलाः
अङ्गारकाः। सिंहनखसाम्यार्थमेवमुच्यते । 'कुट्मलो मुकुलोऽस्त्रियाम्'
इत्यमरः । ते कर्तारः । मथिता: हिसिताः पान्थाः अध्वगा: प्रवासिनः
विरहिण: त एव मृगाः पशवः मृगः पशौ कुरङ्ग च
 
4
 
इति
 
विश्वः । तेषाम् क्षतजम् रक्तम्
 
रुविरेऽसृग्लोहितास रक्तक्षतजशोणि
 
तम् इत्यमरः । तद्वत् अरुणैः लोहितैः कुटिलै: वकैः ( नखानां
 
2
 
7
 
¿
 
-
 
मृगाणां
 
विशेषणमिदम् ) मदनः मन्मथः स एव केसरी सिंहः ।
सिंह इव वियोगितां भयावहत्वादस्यैवमुच्यते । तस्य । नखैः कररुहै:
उपमेयताम् सादृश्यम् । सिंहनखानां किंशुकानां च वक्रत्वादिति
भावः । वक्रवस्तुप्रस्तावे देवेश: "शुकास्य किशुकं विद्युत्कटाक्षेन्द्र
धनुः फणाः । पुरोध:करकोलेभदन्तसिंहनखादयः" इति । ताम् अगमन्
अभजन् अलभन्त । वसन्तेऽर्वविकसितान्यत्यरुणानि पलाशपुष्पाणि विर
हिणामत्यन्तं कामोद्दीपकानि वर्तन्ते । अतएव च मन्मथः केसरी तन्न
खानीमानीति चोच्यते । यतोऽयं मृग़ानिव पान्थान् हिनस्ति ।
यतश्च हिंसासाधनानि ( रक्तवर्णानि ) नखानि तस्येवास्यापि किंशु
कानि । अत्र 'मदनकेसरिण' इत्यादिरूपकेण लब्धसत्ताकेयमुपभोप
क्रमोत्प्रेक्षा तेन साकं संकीर्यते ॥
 
955
 
चटुलषट्पदकज्जलपातिनी
विरुरुचे नवचम्पकमञ्जरी ।
 
प्रकटितेव हिमापगमश्रिया
 
स्मरमहोत्सवदीपपरम्परा ॥
 
U 65
 
11