This page has not been fully proofread.

352
 
हिमहरणरूपवाक्यार्थे
हेतुत्वमिति काव्यलिङ्गमलङ्कारः ॥
 
मधुराविजये
 
स्तनद्वयविशेषणीभूततरुणिमो॰मेत्यादिपदार्थस्य
 
वसन्ते " (सुरभौ) दोलाकोकिलमारुतसूर्यगतिभेदाः । जातीतर
पुष्पचया म्र मञ्जरीभ्रमरझङ्काराः
 
वर्ण्या इति देवेशः । तांस्तत्र
 
तत्र प्रायेण वर्णयितुं प्रक्रमते
 
L
 
भावः ।
 
"
 
उपहरन् कुसुमानि महीरुहां
किसलयैः कलिताञ्जलिबन्धनः ।
 
मधुरकोकिलकूजित भाषितो
मधुरथैनमुपासितुमासदत् ॥
 
62 11
 
उपहरन्निति ॥ अथ अनन्तरम् शिशिरतौ अतिक्रान्ते तदुत्तरम् ।
स्वसेवायास्समुचितं समयं दृष्ट्वेत्यर्थः । मधुः वसन्तः । भक्त इति च
गम्यते । 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते
इति विश्वः । सः कर्ता । महीरुहाम् वृक्षा
 
•णाम् कुसुमानि पुष्पाणि । कर्म । उपहरन् समीपं प्रापयन् । पूजोप
 
हारतया तान्यादाय समागच्छन्निति च । किसलयैः पल्लवैः कलितम्
 
निर्मितम् आचरितम् अञ्जले: हस्तसंपुटस्य बन्धनम् ग्रथनम् एकी
 
तथाविधः ।
 
करणम् येन तथोक्तः । कृतप्रणामाञ्जलिरिति यावत् ।
मधुराणि श्राव्याणि कोकिलकूजितानि पिकध्वनयः पञ्चमस्वराः
तान्येव भाषितानि वत्रांसि यस्य तथोक्तः । मधुरगानैः स्तुवन्निति
 
● भाषितं वचनं
 
"
वच
 
पूर्वोक्तं
 
कम्पराजम् । कर्म ।
इत्यमरः । ( एवंविधस्सन्) एनम्
एनः । उपासितुम् सेवितुम् आराधयितुम् । उपास्यदैवतमिवेति भावः ।
'द्वितीयाटौस्स्वेन ' इतीदमोऽन्वादेशे
" वरिवस्यति परिचरति पर्यङ्क्ते सेवते भजति । शुश्रूषतेच भजते
श्रयते चाराधयत्युपास्ते च " इति क्रियानिघण्टु: । आसदत् आगच्छत्