This page has not been fully proofread.

पञ्चम सर्गः
 
आसन्निति भावः । नवानि सद्यो विकसितानि । अनेन गुणाधिक्य
मेतेषूक्तं भवति । लवङ्गः तदाख्यः तरुः वृक्षः तस्य प्रसवानि देव
कुसुमानि ' लवङ्गं देवकुसुमं श्रीसंज्ञम्' इत्यमरः । तैः आस्तृतानि
आच्छादितानि निर्मितानि कल्पितानीत्यर्थः । स्तृञ् आच्छादने - कर्मणि
क्तः । शयितानि शयनीयानि शय्याः ।
शेतेऽत्रेत्यधिकरणे क्तः ।
 
4
 
(
 
' निष्ठा शीङ्ङि ' ति कित्त्वाभावाद् गुणः । रामस्य शयितं भुक्तं
जल्पितं हसितं स्थितम्' इति भट्टिः । तानि । कर्म । अनुनिशम्
निशासु निशासु प्रतिरात्रम् । वीप्सायामव्ययीभावः । अभजत असे
वत । क्रीडन् तेषु शयितोऽभवदित्यर्थः । शिशिरर्तो रुचिततया भोगाननु
बभूव स इति भावः । लवङ्गपुष्पाणि समुचितौष्ण्यापादनेन
शैत्यदोषान् शिशिरसंभवानपहरन्तीति तैश्शय्याः परिकल्प्य,
 
काला
 
गुरु च
 
तादृशमिति तेन तिलकानि विरचय्य राज्ञा साकं तृतीय
पुरुषार्थं कृतार्थयन्ति स्वरतिप्रसङ्गैरेता इति परमार्थः । लवङ्ग
पुष्पाणि शिशिरे विकसन्ति । तथा च माघः -
रजसाधिकं मलिनितास्सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरोऽह
सत्सपदि कुन्दलता दलतालिन: " इति ॥
 
अधिलवङ्गममी
 
कामिनीप्रियत्वमस्य ऋतोस्सूचयन्ती कामिनीरेव विशेषतो
 
वर्णयति
 
L
 
परिलसन्नवलोध्रराजोभर
च्छुरणपाण्डरगण्डतलैर्मुखैः ।
मृगमदद्रवचारुविशेषकै
 
मृगदृशो नृपतेरहरन्मनः ॥
 
347
 
58
 
परिलसदिति ॥ मृगदृशः हरिणाक्ष्यः सविलासदृष्टयः । ए
रागोद्दीपकता तासां कथ्यते । ताः कः । परिलसद्भिः प्रकात