This page has not been fully proofread.

346
 
मधुराविजये
 
रमणी:
 
इतीति ॥ इति इत्थम् उक्तप्रकारेण । हिमागमे हेमन्ततौ ।
उचितानि तदुचितानि सुखानि सौख्यानि तदृतूचितभोग़ानित्यर्थः ।
समनुभूय सुष्ठु उपभुज्य । मनोजसन्निभ: मन्मथसदृशः मन्मथाकारः
द्वितीयो मन्मथ इत्यर्थः । अतएव प्रियाणां रागोद्दीपकस्संवृत्त इति
भावः । रागवान् रागी अनुरागवतीस्स्वप्रिया दृष्ट्वा संजातगाढानु
राग इत्यर्थः । शिशिरस्य कामिनीजनप्रियत्वादेवमुक्तिः ।
स्वसुन्दरीः। स्वानुरूपसौन्दर्ययुता इत्यर्थः । अनेन कम्पराजस्य रागो
। ताः रमयितुम् क्रीडयितुम् ताः रति
क्रीडाभिस्सुखयितुम् । उदयुङ्क्त प्रायतत प्रारभत । ताभिस्सह क्रीडितुं
प्रवृत्त इत्यर्थः। उत्पूर्वात् युजिर् योगे इत्यस्माल्लङ् । शिशिरः कामिनी
जनप्रियस्तासामतीव कामोद्दीपकश्च । अतएव 'प्रकामकामं प्रमदाजन
प्रियं वरोरुक़ालं शिशिराह्वयं शृणु' इत्यादीनि काव्यसंसारे प्रथि
तानि । अत्र 'मनोजसन्निभः' 'रमणीः' इत्यादयस्साभिप्राया इति
 

 
6
 
परिकरः परिकराङ्कुरश्च । परस्परसापेक्ष्यादेतयोस्सङ्करः ॥
 
शबलितान्यलिकाग रुबिन्दुभि
श्रलदृशां रतिविभ्रम सूचकैः ।
नवलवङ्गतरुप्रसवास्तृता
न्यभजतानुनिशं शयितानि सः ॥
 
57 11
 
शबलितेति ॥ सः
 
राजा ।
 
कर्तरि षष्ठी । तत्कर्तृका इत्यर्थ: । रतिः रतिविशेष: उपरति रु
चलदृशाम् चञ्चलाक्षीणाम् ।
•षायितम् तस्य विभ्रम: विलासः तस्य सूचकै व्यञ्जकैः । अलिकि
 
ललाटानि फालभागा: 'ललाटमलिकं गोधिः
 
इत्यमरः । तत्र अगरु
 
बिन्दुभिः अगरुकणै: शैत्यदोषापनोदार्थं तिलकरूपेण धूतैरित्यर्थः । तैः
 
"
 
शबलितानि चित्रवर्णवन्ति कृतानि । लवङ्गपुष्पशय्यासु पुरु
विहरन्तीनामासां तिलक संपृक्ताश्शय्यास्तद्वर्णेनैतद्वर्णेन
 

 
पुरुषायतेन
चित्रवर्णा