This page has not been fully proofread.

मधुराविजये
 
लेखाविरचनादिभिरनितरसावारणीं शोभां प्राप्य व्यराजन्तेति भावः ।
पत्रलेखादिभिरलंक्रियन्ते स्त्रीणां मुखान्यस्मिन् ऋताविति कश्चन कवि
रेवं प्रब्रूते – "गात्राणि कालीयकचर्चितानि सपत्रलेखानि मुखाम्बु
जानि । शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यस्सुरतोत्सवाय "
इति । अप्रतिशासनां श्रियं राजदारा अभजन्नित्युक्त्या सर्वनियाम
कस्य कालस्याप्ययं नियन्तेति दण्डविजयो राज्ञि सूच्यते । उपमान
भूताभ्यां पद्मचन्द्राभ्यामाधिक्यमुपमेयभूतानां वदनानां वर्ण्यत इति
व्यतिरेकोऽलङ्कारः । "व्यतिरेको विशेषश्चेदुपमानोपमेययोः"
इति
 
तल्लक्षणात् ॥
 
342
 
पुलककञ्चुकितैः कुचमण्डल:
स्फुरितसीत्कृतिभिश्च मुखेन्दुभिः ।
अविरतं स्मरतन्त्रमिवान्वभू
दवनिपालविलासवतीजनः ॥
 
॥ 53 11
 
पुलकेति ॥ अवनिपाल: कम्पराजः तस्य विलासवत्यः सुन्दर्यः
तासाम् जनः समूहः शुद्धान्तकान्ताजन इत्यर्थः । सः कर्तृभूतः । पुलकाः
रोमाञ्चा' । 'पुलकः पुनः रोमाञ्चकण्टको रोमविक्रिया रोमहर्षणम् ।
रोमोद्गम उद्घर्षणमुल्लासनकमित्यपि ' इति हैमः । त एव कञ्चुकाः
चोलकाः तद्वद्भिः कृतैः कुचमण्डलै: वर्तुलैः भृशं पुलकित कुचैरित्यर्थः ।
किञ्च । स्फुरिता प्रकाशमानाः सीत्कृतयः सीत्काराः येषु तथोक्ताः ।
तैः शैत्योद्भुतसीत्कारयुतैरित्यर्थः । तादृशैः मुखेन्दुभिः निजैः चन्द्र
सदृशमुखैः । करणभूतैः । मुखेन्दुरित्यनेन (मुख) चन्द्र इति च
प्रतीयते । इन्दुरतीव शीतलः तस्यापि शैत्यवाधावशासीत्कारा इति
शैत्योत्कर्ष उच्यते । अविरतम् अविश्रान्तं यथा तथा ।
त्यर्थः । स्मरतन्त्रम् कामशास्त्रम् तद्विहिताः क्रीडा इत्यर्थ: ।
सततमपी
अन्वभूत् आस्वादयामासेवेत्युत्प्रेक्षा । शैत्येन शीतकाले पुलकास्संजा
तत्