This page has not been fully proofread.

338
 
मधुराविजये
 
गानाङ्गतया संघटित इति विशेषः ॥
 
सप्तवर्णवृक्षविकासः प्रकथ्यते
 
L
 
दलदयुग्मदलोदरसौरभ
प्रसरपक्ष्मलिता वनवायवः ।
 
मुहुरधःकृतयन्तृनिवारणा
 
नकृषत क्षितिभृन्मदवारणान् ॥
 
॥ 49 ॥
 
विषमच्छदः
 
दलदिति ॥ अयुग्मानि विषमाणि दलानि पर्णानि येषाम्
अयुग्मदला सप्तपर्णाः वृक्षविशेषाः । सप्तपर्णो विशालत्वक्शारदो
इत्यमरः । तेषाम् प्रसवा: अयुग्मदलाः तत्पुष्पाणि ।
दलन्त: विकसन्तः : अयुग्मदलाः दलदयुग्मदलाः ।
मध्यप्रदेशाः तेषु सौरभम् तत्रत्यस्सुगन्धः तस्य प्रसरः व्याप्तिः तेन
तेषाम् उदराणि
पक्ष्मलिताः अतिशयिताः तथोक्ताः । विकसितसप्तपर्णसौगन्ध्यसंभरिता
इति यावत् । तादृशाः वायवः अरण्यवाताः । कर्तारः । क्षितिभृतः
राज्ञः मदवारणान् मत्तगजान् । कर्म । मुहुः पुनः पुनः
 
मित्यर्थः । एतेन प्रीत्यतिशयस्तत्सौगन्ध्ये
 
नैकवार
अत
 

 
गजानामुक्तं भवति ।
 
(
 
नाम् ।
 
एव अधःकृतानि तिरस्कृतानि अनाचरितानि यन्त्ॠणाम् हस्तिपका
यन्ता हस्तिपके' इत्यमरः । तेषाम् निवारणानि निरोधाः
कृष विलेखने – लङ् । वस्तुस्थितेश्वारुत्वमिति स्वभावोक्तिरलङ्कारः
अपमार्गप्रवृत्त्यवरोधा: यैः तान् । तथाविधान् सतः । अकृषत आचकर्ष
 
सप्तपर्णविकासेन साकं गजानां मदस्रावो भवति ।
 
च गजमदसुगन्धेन तौल्यं वहति । गजानामतीव प्रीतिस्तस्मिन्निति
सप्तपर्णसौरभं
विमार्गप्रस्थिता गजाः प्रयत्नेन
वार्यमाणा अध्याधोरणैर्न निवर्तन्त - इति
तात्पर्यार्थः । कालिदासोऽप्येवं प्रब्रूते
 
सप्तच्छदक्षीरकटुप्रवाह
 
• मसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नास्सेना गजेन्द्रा"
 
"
 
(
 
P