This page has not been fully proofread.

मधुराविजये
 
प्रशमय्य उपशमय्य कथं चिदनुनीयेत्यर्थः । अनेन मानवतीत्वेन नायि
काया: कोपातिशयः, नायकस्य गाढा चान्यासक्तिः, अनितरसाधारणं
च दूतीचातुर्यं नायिकानुनयने स्फुरति । कृशाः क्षीणा: एकत्र दृष्टा
पराधं नायकं निरस्य तद्विरहेण । अन्यत्र वर्षाप्रवाहोल्बणस्य प्रशा
न्तत्वेन च । तटिन्यः नद्यः । 'तरङ्गिणी शैवलिनी तटिनी ह
धुनी' इत्यमरः । ता एव सखी: प्रियवयस्याः नायिकाः । उपनतैः
उपस्थितैः समीपं प्राप्तः । नदीनामिदानीं स्वच्छज़लत्वेन ।
अन्यत्र
नायिकासमागमार्थमिति च । कलहंसाः राजहंसा: । राजान इति च ।
कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ' इति मेदिनी । त
सिनः विलसनशीला: शृङ्गारिणो नायकाः । ' विलासिन ' इत्यनेन
नायिकोपभोगे कृतप्रयत्ना इति सूच्यते । भोगरसिका एते गतभियो
व्यक्तापराधा धृष्टा नायका इति गम्यत इति वा । तान् । पुनः
भूयः । हंसा वर्षासु मानसं गताः पुनरायाता इत्येवमुच्यते । अन्यत्र
च नायिकाभिस्संयुक्ता नायिकाः कलहेन वियुक्ताः पुनरायाता
गम्यते । घटयति स्म समघटयत् पुनस्संगतान करोदित्यर्थः । ' लट् स्म'
 
इति लिटोऽपवादो लट् । अत्रेदं तत्त्वम् । 'नद्यस्सर्वा वर्षासु पङ्किला
 
332
 
"
 
वर्तन्ते । एतज्जलपानेन रुग्णता
मानसं प्रयान्ति । तत्र तदानीं
भवति । अन्यस्मिन् काले तत्र जलस्य घनीभूत हिमत्वादनुपभोग्यतेति
 
पुनरायान्ति शरदि
 
M
 
"ननु.
 
नदीः । तदानीमेतासामगस्त्योदयेन स्वच्छजल
वत्त्वात्तेषामुपभोग्या एता नद्यो भवन्ति ' इति । ( यथाह नाधः – "तु
च हंसा: प्रियमानसाश्चेत्कुतो हेतोस्तद्विहाय देशान्तरे परिभ्रमन्ति !
उच्यते – हिमालयैकदेशस्थं मानसं हिमदूषितसलिलादिकत्वादनुभ
भवति । ततस्तेषां देशान्तरगमनं भवति । वर्षसमये तु तस्य वर्षजल
विरलितहिमत्वात्तस्य हंसनिवासयोग्यत्वमस्ति । नित्यप्रसन्नत्वाद्देशान्तर
 
तटाकादिवत्कालुष्यं न भवतीत्युदीच्या उपदिशन्ति " इति । )
 
हंसानां संजायते ।
मानसजलस्य निर्मलत्वेन तदुपभोग्य
अतस्ते वर्षासु
 
hta