This page has not been fully proofread.

मधुराविजये
 
स भगवान् । मेघावृतत्वेन न प्रकाशेते चन्द्रसूर्यावाषाढ्याम् । प्रका
शेते चातीव जलदापगमेन कार्तिक्याम् । इत्थं चन्द्रसूर्ययोरप्रकाशश्व
प्रकाशश्च विष्णुनिद्रांप्रबोधाभ्यां साकं भवतीति तयोः कार्यकारण
भावमन्वयव्यतिरेकाभ्यां कल्पयति स्वप्रौढोक्ति द्वारीकृत्य कवयित्री ।
विष्णोनिद्राप्रबोधौ हरिवंशे वर्णितौ - "एकादश्यां शुक्लपक्षे ह्याषा
ढस्य सुरोत्तम । स्वमायया पवित्राङ्ख्या निद्रया वर्तते प्रभुः ॥
प्रसन्नमूर्तिर्भगवान् कार्तिक्यां भवति प्रभुः । तस्य प्रसन्नदिवसमुत्था
नाख्यं विदुर्बुधाः" इति । अत्र पूर्वाधं प्रत्युत्तरार्धं हेतुभावमापनं
सत्समर्थनीयमर्थं समर्थयतीति वाक्यार्थं प्रति वाक्यार्थहेतुकं काव्य
लिङ्गमलङ्कारः ॥
 
जलाच्छतामगस्त्योदयं च व्याचष्टे
 
328
 
-
 
कलशजस्य मुनेरुदयाज्जहुः
कलुषतां सलिलानि महौजसः ।
सदुपदेशवशादिव शासितु
स्तनुभृतां हृदयानि दयानिधेः ॥
 
41 11
 
कलशजस्येति ॥ महत् पृथु अलघु ओज तेजः प्रभावः यस्य
तस्य तेजस्विनः । वियति स्थित एव यतो जलमात्रस्य स्वदर्शन
स्वच्छतां घटयत्यतोऽपीति भावः । कलशजस्य कुम्भसंभवस्य मुनेः
ऋषेः अगस्त्यस्य नक्षत्राकारस्य । उदयात् प्रादुर्भावात् बहिस्स्वाकार
 
दर्शनात् । दक्षिणस्यां दिशीत्यर्थः
 
। अत्रागमः
 
" अगस्त्यो दक्षिणा
 
माशामाश्रित्य नभसि स्थितः । वरुणस्यात्मजो योगी विन्ध्यवातापि
मर्दनः " इति । सलिलानि उदकानि । कर्तृभूतानि । दयानिधे कृपा
करस्य । अव्याजकरुणामूर्तेरित्यर्थ: । अनेन भक्तिरेकैव
भक्तिरेकैव साधनमेनं
 
प्रणयितुमिति सूच्यते । शासितुः नियन्तुः इदं कुर्विदं माकुर्विति
 
1