This page has not been fully proofread.

326
 
अतएव शरद्वर्णनेषु कवयः
मधिकाद्य लक्ष्मीः इति ।
 
प्रबुद्धपद्मोत्पलमालिनीनां वाप्युत्तमाना
नष्टं धनुर्बलभिदो जलदोदरेषु " इति,
 
" अतिप्रवृद्धानिलबहणानां द्रुतं रवास्संप्रति संप्रणष्टा: " इत्याद्याच
क्षते । अत्र शरदि परिहासकत्वादिरूपणम्, तच्चैकस्यानेकधेति
 
रूपकमालालङ्कारः ॥
 
मधुराविजये
 
"
 
विधुतकाशसटाभरभासुरः
प्रकटितोरुजपारुणलोचनः ।
 
व्यघटयद् घनदन्तिघटाः स्फुर
द्रविमुखश्शर दागमकेसरी ॥
 
39
 

 
विधुतेति ॥ विधुतः अत्यन्तं चलितः काश: इक्षुगन्धा तृण
विशेषः । 'अथो काशमस्त्रियाम् । इक्षुगन्धा पोटगलः' इत्यमरः ।
स एव सटाभरः केसरसमूहः । विधूननादिसाम्येनैवमुक्तिः । 'सटा जटा
केसरयो: ' इति मेदिनी । तेन भासुर: प्रकाशमानः । किञ्च । प्रक
टिता: विकसिता' उर्व्यः विपुला: जपाया: पुष्पाणि जपा: जपाकुसु
मानि । तान्येव अरुणे लोहिते लोचने नेत्रे यस्य । वैपुल्यादारुण्या
च्चैवमुक्तिः । रविः सूर्यः सूर्यबिम्बम् स एव मुखम् आननम् यस्य ।
दीप्तिमत्त्वाद्वर्तुलत्वाच्चैवमुच्यते । शरदः आगम: शरदागमः । शरदृतो
रुपसर्पणम् । सोऽस्मिन्नस्तीति अर्शआदित्वादच् ।
केसरी सिंहः । कर्ता । घनाः मेघाः त
शरदृतुः स एव
नैल्यान्महत्त्वाच्चैवमुक्तिः । तेषाम् घटाः यूथा । ताः कर्म । व्यघट
एव दन्तिनः गजाः ।
यत् व्यदलयत् अदृश्यतामनयत् । सिंहदर्शनेन यूथाद् भ्रष्टाः प्राणभन
यथेच्छं पलायन्ते गजा: इति शरदि समागते वार्षिकमेघा अदृ
श्यतां गच्छन्तीति च वेदितव्यम् । सिंहो यथा सटा:
 

 
विधून्वन्
 
( यूथदर्शनेन ) कोधारुणे लोचने विभ्रत् दीप्तिमन्मुखं व्याददत् गज
यूथान् विदलयति तथा शरदृतुरयमपि काशं चलयन् जपापुष्पा