This page has not been fully proofread.

कथ्यमानस्यौदार्यस्याङ्गतामवाप्य संगतश्चाक्षरमाधुर्येण कामपि नूतन
च्छायामत्र पुष्णाति । उदा - स. 45 श्लो. अस्य • पञ्चमसर्गषष्ठसर्गौ
बहुलतयोदाहरणभूतौ ॥
 
7
 
L
 
माधुर्यम्
 
हि पदन्यासा: कामं धारा मधुश्च्युतः
निवृत्तिपरं चैतदिति वामनवृत्तिः । अत्र
 
"
 
नुगुणतया यत्र कुत्राप्यन्वेषणीया वर्तते । माधुर्यस्य काव्यमिदं
सर्वमुदाहरणं भवितुमर्हति, तथापि प्रक्रमभङ्गभिया 6 स• 1 श्लो०, 5 स
41 श्लो. 8 स. 16 श्लोकाः उदाह्रियन्ते ॥
 
15
 
""
 
र्थावगतिरियम् ।
 
दितमत्र ॥ उदा -
 
प्रभृतयः ॥
 
बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः । अनेन
( काव्या• ) समास दैर्ध्य
दीर्घसमासरचना रसा
 
सौकुमार्यम् - बन्धस्याज़ठरत्वं च
एतेन वर्जिता वाचा रूक्षत्वान्न श्रुतिक्षमा : "
ग्राहित्यमनेनोच्यते । सिद्धहस्तेयमत्र उदा
 
73 श्लो. 6 स. 2 श्लो. 5 स. 45 श्लो. 8 स. 16 श्लो० ॥
 
-
 
3 37
 
श्लो.
स.
 
-
 
अर्थव्यक्तिः- " पश्चादिव गतिर्वाचां
 
पुरस्तादिव वस्तुनः ।
 
यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिस्स्मृतो बुधैः शब्दश्रवणमात्रेणैवा
 
.
 
सौकुमार्यमुदाहृतम् ।
इति । श्रवणकठोरवा
स. श्लो.
 
2 32
 
5
 
"
 
पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥
 
अनेन गुणेन साकमर्थगौरवं च सुनिपुणतया संपा
 
5 स. 61.43 श्लो. 6 स. 8 श्लो.
 
स.
 
औज्ज्वल्यम् – "औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः ।
 
यथाविच्छिद्यते रेखा
 
चतुरं चित्रपण्डितैः । तथैव वागपि प्राज्ञैस्समासपदगुम्फिता " ( काव्या.)
विसन्धिदोषपरिहारेण रचनाया उज्ज्वलत्वसंपादनाय प्रवृत्तमिदम् ।
पत्रमिति वक्तव्ये
औज्ज्वल्यसंपादनं प्रति कामधेनुरित्थं भगति