This page has not been fully proofread.

मधुराविजये
 
,
 
6
 
इत्यमरः । तैः दन्तुरा: उन्नता: विषमोन्नताः । दन्त उन्नत इत्यु
रंच् ! कुन्तलानाम् शिरोरुहाणाम् कान्तयः प्रभा: यासाम् तथोक्ताः ।
कुन्तलाः दन्तुरा इति कृत्वा तत्कान्तीनां दन्तुरत्वनिति वेदितव्यम् ।
सायंकाले सद्योविकसितजातिकुसुमसमलङ्क तकेशपाशैनोभायमानास्ता
इति वाक्यार्थः । तथाभूताः । किञ्च । परिहिताः धृताः । परिपूर्वात्
दधाते: क्तः । दधारित देश अगरुभिः राजाहैः । 'वंशका
गरुराजाईलोहक्रिमिजजोऽङ्गजस्' इत्यमरः । ( तैः ) धूपितानि संता
 
(
 

 
पितानि । संतापितसंतप्तो धूपायितधूपितौ च दूनच ' इत्यमरः ।
तादृशि वासांसि यांसां ताः । तथाभूताः । अगरुधूपसंतपनेन दाह
वन्ति वस्त्राणि ताभिवृतानीत्यर्थः । किञ्च । शोभना गन्धाः येषां
सुगन्धयः । मृगनांभ्या कस्तूर्या सुगन्धय इति
कस्तूर्याद्यनुलेपनेन धृततद्गन्धा इति भावः । तदेकान्तग्रहण 'मिति
वार्तिकेनं यद्यपीत्त्वमत्र न न्याय्यं तथापि बहु महाक़विक्षुण्णोऽयं प्रयोग
कस्तूरिकामृगविमर्दसुगन्धिरेति । रागीव
 
विग्रहः ।
 
स्तनादिषु
 
(
 
मार्ग इति न दोषाय ।
 
322
 
सक्तिमविकां विषयेषु वायुः " इत्यादि । तथाविधाः ।
 
तम् कम्प
 
नित्यर्थ:
 
राजम् अहरन् चित्तापहरणपूर्वकमनन्दयन् । चित्तपारवश्यमन्वभावय
अगरुधूपसंतापितवासोभिवृंतकस्तूरीसुगन्धानुलेपनादिभिः
ऋतुकालोचित नेपथ्यैस्तन्मानसं स्वायत्तं कृत्वा तमरञ्जयन्निति भावः ।
शृङ्गाराश्च चतुर्विधाः । चतुर्विधशृङ्गारोऽयमेत्र नेपथ्यशब्देन व्यवह्रियते ।
तत्रतावदाभारण शृङ्गारंविना वस्त्रमाल्यानुलेपनशृङ्गारास्त्रिविधा वर्णिता
उपलक्षणविधया। यद्वा । मनसीत्याध्याहृत्य मनसि तम् अहरन्
इति समन्वयः । कम्पराजमनोहरणं
कम्प राजहरणमाञ्जसमिति तथा प्रयोगः । एतादृशप्रयोगाणां
कम्प राजपर्यन्तं गच्छतीति
रञ्जकत्वम्, महाकविसंप्रदायसिद्धत्वं च वेदितव्यम् - अतएव सौन्द
 
'
 
र्यलय भगवत्पादा एवं प्रायुञ्जत -
वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति या' इति ।
मृषा कृत्वा गोत्रस्खलनमथ
 
अत्र