मधुराविजयम् /452
This page has not been fully proofread.
  
  
  
  पञ्चमसर्गः
  
  
  
   
  
  
  
स्कन्धाच्च सप्तमाद् भ्रष्टम् । ह्रियते किल खाद्दिव्यैस्तटित्प्रभं मेघ
संभूतम् " इति । भोज़ोऽस्मिन् वर्णने मार्गदर्शीव प्रतिभाति "अम्भोधि
पाने सलिलेन साकमापीत मौर्वाग्निशिखाकलापम् । तप्तोदरा वारि
धरा वमन्ति विद्युल्लतोन्मेषमिषेण नूनम् " इति ॥
   
  
  
  
तं प्रमाणयति
   
  
  
  
46
   
  
  
  
'वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णये ' दिति देवेशः ।
   
  
  
  
-
   
  
  
  
अभिमते सति वारिधरोदये
मधुरषड् जमनोहरगीतिभिः ।
गिरितटीषु मुहुः परिमण्डली
   
  
  
  
कृतक़लापमनति शिखण्डिभिः ॥
   
  
  
  
-
   
  
  
  
-
   
  
  
  
11 30 11
   
  
  
  
अभिमत इति ॥ अभिमते प्रिये स्वाभिलषिते स्वस्य प्रीति
जनके इत्यर्थः। तादृशे। वारिधरोदये मेघोदये सति भवति संजाते
सतीत्यर्थः । शिखण्ड: बर्हः एषामस्तीति इनिः शिखण्डिनः मयूराः ।
अनेन शिखावत्त्वं नर्तकानामावश्यकमिति सूच्यते ।
   
  
  
  
अतएवागमः
   
  
  
  
पुष्पाक्षी केशहीना च स्थलोष्ठी लम्बितस्तनी । कुब्जा च स्वर
हीना च षडेता नाट्यवर्जिताः" इति । तैः कर्तृभूतैः।
श्राव्याः षड्भ्यः जायन्त इति षड्जा: केकाः ।
   
  
  
  
मधुराः
   
  
  
  
षडुत्पत्तिस्थानानि
   
  
  
  
चैवमुक्तानि
   
  
  
  
"(
   
  
  
  
नासां कण्ठमुस्तालु जिह्वां
   
  
  
  
दन्तांश्च संस्पृशन् ।
   
  
  
  
"
   
  
  
  
6
   
  
  
  
इति ।
   
  
  
  
• षड्जं
   
  
  
  
षड्भ्यस्संजायते यस्मात्तस्मात्षड्ज इति स्मृतः
मयूरो वदति गावस्त्वृषभभाषिणः इत्यमरः । त एव मनोहरा:
मनोज्ञाः गीतयः गानानि । ताभिः । सहाथ तृतीया ।
   
  
  
  
ताभिस्स हे
   
  
  
  
परितः अभितः
   
  
  
  
स्वदेहाभिव्याप्त्येति
   
  
  
  
त्यर्थः । मुहुः पुनः पुनः ।
यावत् । तथा मण्डलीकृतः वलयीकृत: परिभ्रामित इत्यर्थ: । अ
तद्भावे च्वि: । दीर्घः । तथाविध कलाप: बर्ह (स्व) पिञ्छः यस्मिन्
   
  
  
  
315
   
  
  
  
}
   
  
  
  
  
स्कन्धाच्च सप्तमाद् भ्रष्टम् । ह्रियते किल खाद्दिव्यैस्तटित्प्रभं मेघ
संभूतम् " इति । भोज़ोऽस्मिन् वर्णने मार्गदर्शीव प्रतिभाति "अम्भोधि
पाने सलिलेन साकमापीत मौर्वाग्निशिखाकलापम् । तप्तोदरा वारि
धरा वमन्ति विद्युल्लतोन्मेषमिषेण नूनम् " इति ॥
तं प्रमाणयति
46
'वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णये ' दिति देवेशः ।
-
अभिमते सति वारिधरोदये
मधुरषड् जमनोहरगीतिभिः ।
गिरितटीषु मुहुः परिमण्डली
कृतक़लापमनति शिखण्डिभिः ॥
-
-
11 30 11
अभिमत इति ॥ अभिमते प्रिये स्वाभिलषिते स्वस्य प्रीति
जनके इत्यर्थः। तादृशे। वारिधरोदये मेघोदये सति भवति संजाते
सतीत्यर्थः । शिखण्ड: बर्हः एषामस्तीति इनिः शिखण्डिनः मयूराः ।
अनेन शिखावत्त्वं नर्तकानामावश्यकमिति सूच्यते ।
अतएवागमः
पुष्पाक्षी केशहीना च स्थलोष्ठी लम्बितस्तनी । कुब्जा च स्वर
हीना च षडेता नाट्यवर्जिताः" इति । तैः कर्तृभूतैः।
श्राव्याः षड्भ्यः जायन्त इति षड्जा: केकाः ।
मधुराः
षडुत्पत्तिस्थानानि
चैवमुक्तानि
"(
नासां कण्ठमुस्तालु जिह्वां
दन्तांश्च संस्पृशन् ।
"
6
इति ।
• षड्जं
षड्भ्यस्संजायते यस्मात्तस्मात्षड्ज इति स्मृतः
मयूरो वदति गावस्त्वृषभभाषिणः इत्यमरः । त एव मनोहरा:
मनोज्ञाः गीतयः गानानि । ताभिः । सहाथ तृतीया ।
ताभिस्स हे
परितः अभितः
स्वदेहाभिव्याप्त्येति
त्यर्थः । मुहुः पुनः पुनः ।
यावत् । तथा मण्डलीकृतः वलयीकृत: परिभ्रामित इत्यर्थ: । अ
तद्भावे च्वि: । दीर्घः । तथाविध कलाप: बर्ह (स्व) पिञ्छः यस्मिन्
315
}