This page has not been fully proofread.

पञ्चमसर्गः
 
स्कन्धाच्च सप्तमाद् भ्रष्टम् । ह्रियते किल खाद्दिव्यैस्तटित्प्रभं मेघ
संभूतम् " इति । भोज़ोऽस्मिन् वर्णने मार्गदर्शीव प्रतिभाति "अम्भोधि
पाने सलिलेन साकमापीत मौर्वाग्निशिखाकलापम् । तप्तोदरा वारि
धरा वमन्ति विद्युल्लतोन्मेषमिषेण नूनम् " इति ॥
 
तं प्रमाणयति
 
46
 
'वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णये ' दिति देवेशः ।
 
-
 
अभिमते सति वारिधरोदये
मधुरषड् जमनोहरगीतिभिः ।
गिरितटीषु मुहुः परिमण्डली
 
कृतक़लापमनति शिखण्डिभिः ॥
 
-
 
-
 
11 30 11
 
अभिमत इति ॥ अभिमते प्रिये स्वाभिलषिते स्वस्य प्रीति
जनके इत्यर्थः। तादृशे। वारिधरोदये मेघोदये सति भवति संजाते
सतीत्यर्थः । शिखण्ड: बर्हः एषामस्तीति इनिः शिखण्डिनः मयूराः ।
अनेन शिखावत्त्वं नर्तकानामावश्यकमिति सूच्यते ।
 
अतएवागमः
 
पुष्पाक्षी केशहीना च स्थलोष्ठी लम्बितस्तनी । कुब्जा च स्वर
हीना च षडेता नाट्यवर्जिताः" इति । तैः कर्तृभूतैः।
श्राव्याः षड्भ्यः जायन्त इति षड्जा: केकाः ।
 
मधुराः
 
षडुत्पत्तिस्थानानि
 
चैवमुक्तानि
 
"(
 
नासां कण्ठमुस्तालु जिह्वां
 
दन्तांश्च संस्पृशन् ।
 
"
 
6
 
इति ।
 
• षड्जं
 
षड्भ्यस्संजायते यस्मात्तस्मात्षड्ज इति स्मृतः
मयूरो वदति गावस्त्वृषभभाषिणः इत्यमरः । त एव मनोहरा:
मनोज्ञाः गीतयः गानानि । ताभिः । सहाथ तृतीया ।
 
ताभिस्स हे
 
परितः अभितः
 
स्वदेहाभिव्याप्त्येति
 
त्यर्थः । मुहुः पुनः पुनः ।
यावत् । तथा मण्डलीकृतः वलयीकृत: परिभ्रामित इत्यर्थ: । अ
तद्भावे च्वि: । दीर्घः । तथाविध कलाप: बर्ह (स्व) पिञ्छः यस्मिन्
 
315
 
}