This page has not been fully proofread.

314
 
मधुराविजये
 
सलिलराशिपयस्सह चूषिता
मुदवमन्निव मौक्तिकसं हतिम् ॥
 
वर्षेति ॥ पटवः तीक्ष्णाः प्रचण्डा : 'पटुस्तीक्ष्णे स्फुटे दक्षे
 
निष्ठुरे निर्दथेऽपि च' इति रुद्रः ।
 
भावे
 
पुरध्वनाः स्वाभिमुखं वीज्य
माना वायवः । तैः अधिगताः प्राप्ताः समुपलब्धाः भ्रमाः भ्रमणानि
एकत्रानवस्थानानि संचलनानीति यावत् । भ्रमु अनवस्थाने
घञ् । 'नोदात्तोपदेशस्ये' तिन वृद्धिः । तथाविधा: जलमुचः मेघाः ।
घनजीमूतमुदिरजलमुग्धूमयोनय' इत्यमरः । ते कर्तारः । करकोपला
वर्षोपला' । 'वर्षोपलस्तु करका' इत्यमरः । अनेन प्रचण्डवाताभि
हत्या क्षोभिता मेघाः करकोपलान् वर्षन्तीति ज्ञायते ।
कैतवम् व्याज: वस्तुतस्तु न तथेत्यर्थः ।
 
"
 
29
11 11
 

 
त इति
पयोराशिः समुद्र
तस्मात् । सलिलराशिः
समुद्रः तस्य पयः उदकम् तेन सहचूषिताम् एककाले
पीताम् । चूष पाने – क्तः । समुद्रेभ्यो जलमधिगम्य मेघाः वर्षन्ति ।
अतएवमुक्तिः । तथाविधाम् मौक्तिकसंहतिम् मुक्तामणिसमूहम् । उद
वमन् उदगिरन् बहिरगमयन्निवेति संभावना । समुद्राणां रत्नाकरत्वा
देवं संभाव्यते। उत्पूर्वात् टु - वम उद्ग़िरणे - लङ् । "निष्ठ्यू
 
-
 
तोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां
 
"
 
विगाहते इत्याचार्यदण्डी ।
 
साम्यं भवति तेषाम् । तेन मुक्ता एव ते न वर्षोपला इत्यपह्नवः
अत्र क़रकाः वर्तुला धवला इति मुक्ता
कैतवशब्देनेति कैतवापत तिरलङ्कारः । सा च करकोपलेषु मुक्तात्वं
संपाद्य मुक्तावमनरूपक्रियोत्प्रेक्षायां सहकारिणीति तया साकं संकीर्यते ।
मुक्तालब्धौ हेतुस्तु समुद्रजलपाने तत्स्थानां रत्नानां तैस्सहपानम् ।
 
स च मुक्तोपलब्धिहेतु: 'सलिलराशिपयस्सहचूषिता' मिति विशेष
गत्या प्रतिपाद्यत इति काव्यलिङ्गमपि क्रियोत्प्रेक्षायामङ्गभावमनुभव
त्तया च साकं संकीर्यते । मेघानां मुक्तावर्षणमप्यागमसिद्ध
परिपोषिता सेयं संभावना । तथाचागमः
 
((
 
-
 
वर्षोपलवज्जातं वायु