This page has not been fully proofread.

यका इति लक्षणविद एवमाहुः । 'काव्यशोभायाः कर्तारो धर्मा
गुणाः । तदतिशय हेतवस्त्वलङ्काराः अत्र वामनः - पूर्वे गुणा नित्या:
तैविना काव्यशोभाया अनुपपत्तेः । विवृणीते च स एव
" यदि
भवति वचश्च्युतं गुणेभ्यो वपुरित्र यौवनवन्ध्यमङ्गनायाः । अपि जनद
यितानि दुर्भगत्वं नियतमलङ्करणानि संयन्ते " इति । एवं गुण
वैशिष्ट्यं समवोधयत् । अतएवैतत्काव्यगतं गुणगौरवं किञ्चिद्दिङ्मावतया
प्रदर्श्यते पुरतः । ओजसा साकं प्रसाद गुणोऽत्र सम्मिलितश्श्राव्यतां समा
र्जयत् । अनयोर्गुणयोर्लक्षणमित्थमवादि लाक्षणिकैः ।
 
पदन्यासस्य
 

 
गाढत्वं वदन्त्योजः कवीश्वराः । अनेनाधिष्ठिताः प्रायश्शद्वारश्रोत्ररसा
यनम्" " श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते । अनेन न विना
सत्यं स्वदते काव्यपद्धतिः " ( काव्यालङ्कारवृत्तिः ) । - प्रसादस्य
गुणेनौजसा यदि न सम्मेलनं तदा गुणत्वमेव नास्ति - 'गुणस्संप्लवा'
दित्याह वामनः । उदाहरणानि 1 स. 1श्लो. 6 स. 2, 7 श्लो. 1 स.
--
71, 72श्लो॰ । अस्य गुणस्य प्रायशस्सर्वमिदं काव्यमुदाहरणं भवितुमर्हति ।
 

 
14
 
यत्रैकवद्भावः पदानां भूयसामपि । अनालक्षितसन्धीनां
 

 
श्लेषः
स श्लेष: परमो गुण:
 
इति ।
 
उदा- 2 स. 23 श्लो. 5 स. 43 श्लो.
 
1 स. 89 श्लो. 8 स. 21 श्लो.
 
"
 
समता प्रतिश्लोकं
 
दुर्बन्धी
 
दुविभावश्च समतेति मतो गुणः
 
"
 
( काव्या.) प्रतिपादं श्लोकश्लोक
 
मुपक्रमोपसंहारयोस्समुचिततया निर्वाह एतत्स्वरूपम् । उदा 3
 

 
1
 
(6
 
प्रतिपादमेकमार्ग़परिग्रहः
 
-
 
38 श्लो॰ 1 स• 54 श्लो- 6 स. 62 श्लो. 2 स. 12श्लो. 1 स. 71.श्लो॰
 
स•
 
प्रभृतयः ॥
 
16
 
आरोहस्त्ववरोहश्च क्रमेण यतयो हि यत् ।
 
समाधिः
समाधिर्नाम स गुणस्तेन पूता सरस्वती । " अयं गुणोऽत्र पुरतः
 
--